पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टकाध्यायः दिन प्रमाण लाये गये । वही ‘इष्टाहत स्वस्वहरेण युक्ते' इत्यादि से अनेक प्रकार होते हैं । यहां भी वही अधिमास शषादिक होते हैं इति ॥ २६ ॥ अंशकशेषात् त्र्यूनात् सप्तहृतान्मूलमूनमष्टाभिः । नवभिर्गुणं सरूपं कदा शतं बुधदिने सवितुः ॥ २७ ॥ सु. भा-सवितुः सूर्यस्यांशकशषात् त्र्यूनात् सप्तहृद्यन्मूलं तदष्टाभिन्न नवभिर्गुणमेकेनाढ्य बुधदिने कदा शतं भवति । इदानीमन्यं प्रश्नमाह । ऋ-३ ह-७ गु-९ ध-१ टश्यम्=-१०० ऋ-३ध ह-७गु भू-० व शु-९ ह ध-१ ऋ ऋ ३ दृश्यम्= १०७ भा ७ विलोमगणितेन । ३ ७ ० ८ ९ १ १०० लब्धमंशषम्=५७० । अस्मादहर्गणो बुधदिने पूर्ववत् सिध्यति ।। २७ ।। मू ७ वि. भा-सवितुः (सूर्यस्य) अंशक शेषात् त्रिभिहनात् सप्तभक्तान्मूलं यत् दष्टाभिहींनं नवभिगुणमेकेन युतं बुधदिने कदाशतं भवतीति । ऋ ८ गु ९ अब अन्य प्रश्न को कहते हैं। च १ ११८५ ६ १०० छेदं गुणं गुणं छेदं वर्गे मूलमित्यादिना विलोमगणितेनांशशेषम् = ५७० अस्मादह परणो बुधदिने सिध्यतीति ॥ २७ ॥ हेि. भा.-सूर्व के अंश शेष में तीन घटाते हैं । सात से भाग देते हैं। उसका मूल जो होता है उसमें से आठ घटाते हैं, फिर उसको नौ से गुणा करते हैं, एक जोड़ते हैं धुंध दिन में कब सौ होता है इति ।