पृष्ठम्:महासिद्धान्तः.djvu/15

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयव पर्णनम्। 氨我 ew ९९-अासन्नमूलानयनविधिः l · · ९६-९७-भुजकर्णयोगे केप्टिकर्णयोगे च दृष्टे कोटिज्ञाने भजज्ञाने च पृथक्करणविधिः ' ६८-६९-कणें भुजकोट्योर्योगे वान्तरेच ज्ञाते भुजकोटिज्ञानाय विधिः । ६०-कर्णभुजान्तरे वा कर्णकोट्यन्तरे कोटेर्वाभुजस्य च ज्ञाते पृथक्करणविधिः । ६१-कोटचूर्वखण्डकर्णयोगे च दृष्टे भुजे च ज्ञाते कोट्यू ध्र्वखण्डज्ञानम् । ६२-औच्च्यज्ञानम् । ༣༣-──ག་ཏུ་ཉི་གེ་ भुनभूमिमुखसंज्ञाः । ६४-दुष्टक्षत्रज्ञानम् । ६१-चतुभुजे दैघ्र्यविस्तारानयनम्। ६६-त्रिभुज स्थूलफलानयनम् । ६७-६८-आयते अर्धसमे विषमेच चतुर्भुने क्षेत्रफलानयने विशेषः । ६९-त्रिभुजे सूक्ष्मफलानयनम् । ७०-चतुर्भुने लम्बफलयोज्ञोंने विशेषः । ७१-७३-चतुर्भुजे कर्णकल्पने विशेषः । A -श्रृंङ्गाटकचतुर्भुजे कर्णलम्बयोर्विशेषः । 9ا۔سہ S8\ ७६-७७-त्रिभुजे अवाधालम्बज्ञानाय विधिः । ७८-त्रिभुजचतुर्भुजयोः प्रकारान्तरेण फलानयनम् । ७९-श्रृंङ्गाटकादौ चतुर्भुजे आसन्नफलानयनम् । । ८०-चतुर्भुजे लम्बमाने विशेषः । । ८१-८२-आायते वर्गे च कर्णानयनम् । वर्गेऽभीष्टकर्णादन्यकर्णज्ञानं क्षेत्रफलज्ञानं च ।