पृष्ठम्:महासिद्धान्तः.djvu/16

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सतेलके महसिद्धान्ते ८३-८५-चतुर्भुने लम्बज्ञानात् कर्णानयनम् । ८६-८७-चतृभुजे एककर्णाज्ञानादन्यकर्णानयनम् । ८८-व्यासात् परिध्याननयनम्। '८९-चापक्षेत्रस्य स्थूलफलानयनम्। दारानयन शरजीवाम्यां सूक्ष्मचापानयनम्। जीवाचापाभ्यां शरानयनम् । शर- s चापामय ९०-९२-शरजीवाभ्यां चा पानयनम् । ज्याचापाभ्यां । म।शरचापाभ्यां व्यासानयनम्। व्यासात् पारध्यानयनं * । सम्वन्धत: ९३-९९-वृत्तफलानयर्ने सूक्ष्मम्।चापक्षेत्रेसूक्ष्मफलानयनम्। जीवानयनम्। शरचापाम्यां व्यासानयनम्। व्यासशराम्यां : जीवनयनम् । ज्याव्यासाभ्यां शरानयनम् । ज्याशराभ्यां व्यासा नयनमू । । षड्भुने, कमलाकृतौ, मुरने, वजे च क्षेत्रफलानयने सूचनिका। १००—सरोजक्षेत्रे फलानयनम्। . R・tーWoaー*。 गजदन्ते, यवखण्डे, पञ्चभुजे, i पञ्चदशे खातव्यवहारे१-खातघनफलानयनम् । । २-विषमखातघनफलानयनम् । सूचीघनफलानयन च । ! ३-वापीघनफलानयनम् । । ४-वृत्तत्रिभुजाधारखातयोर्घनफलानयनं पाषाणहस्तप्रमाणं च ॥ १-गोलघनफलानयनम् । चितिव्यवहाँरे- , ६-चितिघनफलानयन तत्रटिकाप्रमाणज्ञानं च । ७-८-चिताविद्येकास्तरमानानयनम् ॥