पृष्ठम्:महासिद्धान्तः.djvu/14

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ ॥ सतिलके महासिद्धान्ते ६-७-वर्गघनसाधने वर्गमूलविधिश्च । ८-९-घनमूलविधिः १०--११-शून्यपरिकमाष्टकर्मशानुबन्धभागापवाहविधिश्व। १२-स्वांशानुवन्धस्वभागापवाहविधिः । १३-१४-प्रभागविधिः, समच्छेदविधिः, भिन्नसंकर्छितव्यवकलिताविधिध । ११-भिन्नघनाविधर्भिन्नभागहारावधिश्व । १६-भिन्नवर्गविधिर्भिन्नवर्गमूलविधिश्च । १७-भिन्नघनावधर्मिन्नघनमूलविधिश्च। १८-वल्लीसवर्णनम्। १९-भागभागविधिभोगसमीकरणविधिश्च। २०-शेषजातिः । २१-शेषजाती राश्यानयर्न संक्रमणगणिते च । २२-वर्गान्तरे ज्ञाते राश्यन्तरे च ज्ञाते राश्योर्ज्ञानम् । २३--विलोमविधिः । तः २४-२९-त्रैराशिकम् । २६-२७-पश्वराशिकादिकम् । २८-भाण्डप्रतिभाण्डाविधिर्मिश्रान्तरं च । २९-३७-मिश्रगणितानि । ३८-११-सुवर्णगणितानि । ४२-४४-मिश्रान्तरगणितानि । ४५-४६-एकद्वित्र्यादिभेदसाधनम् । ४७-५१-श्रढीगणितानि । ६२-६३-गुणोत्तरश्रेढीसवैधनायिनम् । ९४-जात्यक्षेत्र भुजकोर्टिकर्णीनयनम् ।