पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१संपूज्यकुसुमैश्वेतैश्चणकाचिनिवेद्यचlततःपर्वसमीपेतुगृहीतकुसुमांजलिः ॥५॥ इममुचारयेन्मंत्रैपुराणोक्तयतव्रतः॥नमस्तेसर्वदेवेशवेदा| १ हरणलंपट॥६॥ वाजिरूपेणमामस्मात्पाहिसंसारसागरात् ॥ त्वमेवसप्तधाभूत्वाछंदोरूपेणभौस्करम् ॥७॥ यस्माद्वाँरयसेलोकानतः पाहिसनातन ॥ एवमुचार्यतंराजन्विप्रायप्रतिपाद्येत् ॥ ८ ॥ प्रदक्षिणंततःकृत्वाप्रणिपत्यविसर्जयेत् ॥ अनेनविधिनाराजन्हिरण्याश्चम लंकृतम् ॥ ९॥ दत्त्वापापक्षयाद्रानोलॉकर्ममोतिशाश्वतम् ॥ तस्मिन्नहनिर्भुजीततैलक्षारविवर्जितम् ॥ १० ॥ पुराणश्रवणंतैद्रत्कारये| द्रोजनादनु ॥ ११ ॥ इत्थंहिरण्याश्वविधिकरोतियःसुपुण्यमासाद्यदिनंनरेंद्र ॥ विमुक्तपापःसपुरंमुरारेःप्राम्रोतिसिद्वैरभिपूर्तियत् ॥१२॥ {इतिपठतियइत्थहैमवाजिप्रदानंसकलकलुषमुक्तःसोऽश्वयुतेनभूपः । कनकमयविमानेनार्कलोकंप्रयातस्त्रिदशपतिवधूभिपूज्यतेहम्र्यभो; गैः॥ १३॥ योवापृणोतिपुरुषोऽप्यथवास्मरेद्वाहेमावदानमभिनंदतिदीयमानम् ॥ सोऽपिप्रयातिहतकल्मपशुद्धदेहस्थानंपुरंदरमहेश्वर लोकजुष्टम् ॥ १४ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेहिरण्याचदानविधिवर्णनंनामषडशीत्युत्तरशततमोऽ ध्यायः॥ १८६॥ छ ॥ | श्रीकृष्णउवाच । । अथातःसंप्रवक्ष्यामितवपांडुकुलोद्वह। पुण्यहेमरथंनाममहापातकनाशनम् ॥ १॥ पण्येऽह्निविप्रकथितेस्वनुलिपेगृहांगणे ॥ कृष्णाजिनतिलान्कृत्वाकांचनंस्थापयेद्रथम् ॥ २ ॥ चतुरस्रमहाभागचतुश्चक्रेसकूवरम् । १ब्रह्माणमग्रतःकृत्वागृहीतप्रग्रहंशुभम् ॥ ३ ॥ इंद्रनीलेनकुंभेनध्वजरूपेणसंयुतम् ॥ लोकपालाष्टकोपेतंपद्मरागद्लावितम् ॥ ॥ ४ ॥ चत्वारपूर्णकलशाधान्यान्यष्टादशैवतु ॥ कौशेयवस्रसंवीतमुपरिष्टाद्वितानकम् ॥ ६ ॥ मध्येतुफलसंयुतंपुरुषेणसम न्वितम् ॥ योगयुक्तःपुमान्कार्यस्तंचतत्राधिवासयेत् ॥ ६ ॥ एवंविधंपूजयित्वामाल्यगंधानुलेपनैः ॥ चक्ररक्षावुभौतस्यकार्यो। विश्वकुमारको ॥ ७ ॥ पुण्यंकालंततःथाप्यस्रातःसंपूज्यदेवताः ॥ त्रिप्रदक्षिणमावृत्यगृहीतकुसुमांजलिः ॥ ८ ॥ शुक्रुमा १त्वया जितं जगत्सवै त्वत्खुराक्रांतिा मही ॥ वाजिरुप नमस्तुभ्यं पूहि संसारसागराद-इ०पा० । २ वर्तसे-इ०पा० । ३भावयसे-इ० पा० । ४ अभ्येति-इ०पा० । ५ राजन्कारयेन्नियतात्मना-इ०पा० । ६ अभिपूजितात्मा-३०पा० ।