पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हितैः ॥ १९॥ भूमिभागेसमेशुद्वेप्रागुदक्प्रवणेतथा ॥ पुण्याहंवाचयेत्पूर्वकृत्वाविप्रान्सुपूजितान् ॥ २० ॥ ततस्तुमंहितैर्विप्रःसूत्रयेन्म ण्डपंशुभम् ॥ उत्तमंशतहस्तंतुतदर्धनतुमध्यमम्॥२१॥जघन्यंतुतदर्देनशक्तिकालाद्यपेक्षयामध्येतुमण्डपस्यापिकुंडंकुर्याद्विचक्षणः । |॥२२॥ अष्टहस्तप्रमाणेनआयामेनतथैवच ॥ मेखलात्रितयंतस्यद्वादशाहूलविस्तृतम् ॥२३॥ तन्माणांतथायोकुिर्वीतसुसमाहितः॥ कुंडस्यपूर्वभागेतुर्दिकुर्याद्विचक्षणः॥२४॥ चतुर्हस्तांसमांचैवहस्तमात्रोच्छूितांनृप ॥ स्थानंतत्सर्वभूतानांकुर्याद्यत्नेनबुद्धिमान् ॥२५॥ उपलिप्यतोभूमिमंडपस्यसमीपतः ॥ विन्यसेत्कलशांस्तत्रजलपूर्णाश्चतुर्दा ॥ २६ ॥ अश्वत्थपुप्तचूतापछवैरुपशोभितान् । वितानमुपरिष्टाचमंडपस्यप्रकल्पयेत् ॥ २७ ॥ स्थापयेद्दिक्षुसर्वासुतोरणानिविचक्षणः ॥ एवंसंभृतसंभरैःपुरोधासुसमाहितः ॥ २८॥ पुण्याहजयघोषेणहोमकर्मसमारभेत् ॥ स्थापयित्वासुरान्वेद्यांवक्ष्यमाणानरिंदम ॥ २९ ॥ ब्रह्माणंपूर्वभागेतुमध्येदेवंजनार्दनम् ॥| |पश्चिमेतुतथारुवसूनुत्तरतस्तथा ॥३०॥ ऐशान्यांचग्रहान्सर्वानामेय्यांम्रुतुस्तथा॥ ायुंसौम्यांतर्थशून्यांलोकपालाक्रमेणतु ॥३॥ एवंसंस्थाप्यविबुधान्यथास्थानंतृपोत्तम ॥ पूजयेद्विधिवद्वस्रगन्धमाल्यानुलेपनैः॥३२॥ वेदोक्तमंत्रैस्तछि:पुराणोःपृथक्पृथक् ॥ आ{ दित्यावसोरुद्रालोकपालास्तथाग्रहाः॥३३॥ब्रह्माजनार्दनवशूलपाणिर्भगंक्षिlअत्रसंनिहितार्वेभवंतुसुभागिनः॥३४॥पूजांगृहंतु, सर्वेत्रमयाभक्योपपादिताम्।कुर्वतुचशुभंसवेंज्ञकर्मसमाहिताः॥३५॥एवंसंपूजयित्वान्देवान्यत्नेनशुद्धधी नैवेद्येवंविधैर्भक्ष्यैफलैर्प त्रैस्तथैवच॥३६॥ततस्तुतेजैिःसाद्वैकुंडस्यविधिपूर्वकम्॥कुर्यात्संस्कारकरणेयथोकंवेदचिन्तकैः॥३७॥ततःसमायेद्वह्निनामाख्यातंघृ| तार्चिषम्॥नियोजयेद्दिजांस्तत्रशतसंख्यानृपोत्तम॥अलाभेतुबहूनांचयथालाभंनियोजयेत्॥३८॥विद्यावृद्धवयोवृद्धान्गृहस्थान्संयतेन्द्रिया न् ॥ स्वकर्मनियताञ्ज्ञानशीलाञ्छन्तन्द्विजोत्तमान् ॥३९॥ चिंतयेत्तत्रदेवेशंपंचास्यंतृपपावकम् ॥ सुखानितस्यचत्वारिसप्तजिह्वान | १ प्रतैि:-इ० पा० । २ चतुर्हस्तप्रमाणेन-इ० पाठस्वशुद्धः । कुण्डसिदिग्रन्थे-“ककुद्भिर्वाकोटौ नृपकरमपि प्राहुरपरे ॥-इत्युक्तः कोटिहोमेऽष्टकरप ििमतकुण्डस्यादितत्वात् । ३ सर्वदेवानाम्-३०पा०। ४ समाचरेत्-३०पा०। ५ महेश्वरः-इ०पा० ।६ चैव सुशोभनैः-इ०पा० ।७मज्वालयेद३०प०॥