पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संपूज्यविप्रदंपत्यंमाल्यवस्त्रविभूषणेः ॥९०॥ शक्तितश्चिपलादूर्धविश्वात्माष्ट्रीयतामिति॥पुण्येऽह्निदद्यात्सपरंत्रह्मयात्यपुनर्भवम् ॥ ९१ ॥ एतद्रह्मावर्तनामनिर्वाणफलंदनृणाम् ॥ यश्चोभयमुखींदद्यात्प्रभूतकनकान्विताम् ॥ ९२ ॥ दिनंपयोव्रतंतिष्ठत्सयातिपरमंपदम् ॥ यहंपयोव्रतःस्थित्वाकाञ्चनंकल्पपादपम्॥९३॥ पलादूध्वयथाशक्यातंदुलंरूपसंयुतम्॥छादितंवरवासोभिःपुष्पमालविभूपितम्॥९४॥ दत्त्वास्वर्गेवसेत्कल्पंकल्पव्रतमिदंस्मृतम्। यस्तुवत्सतरींभव्यांकंठाभरणभूषिताम् ॥९५॥ सुपर्याणांसुखस्पृष्टांखलनालंकृतानाम्॥ |मोदकोदकपात्रेणतांबूलेनसमन्विताम् ॥९६॥ स्थगितांस्थापयेत्पृष्टंगाग्रेषुहिमाविताम् ॥ईदृविधांव्यतीपातेग्रहणेचायनद्वये ॥९७॥ अयाचितेनचस्थित्वातोद्द्याद्विजातये ॥ एताव्रतंनाममूर्गखेदूविनाशनम् ॥९८॥ परलोकागमनेछांतिश्रमहरंपरम् ॥ नक्ताशी त्वष्टमीषस्याद्वत्सरांतेिऽष्टगोप्रदः ॥ ९ ॥ पौरंदरंपदंयातिसुगतिव्रतमुच्यते ॥ यथेन्धनप्रदोराजन्हेमताशीीरत्रतम् ॥ १० ॥ घृतधेर्नुप्रयच्छेतपरंब्रह्मसगच्छति ॥ शारीरारोग्यजननंद्युतिकांतिप्रदायकम् ॥ १०१ ॥ वैश्वानरव्रतंनामसर्वपापप्रणाशनम् । |एकादश्यांतुनक्ताशीयश्चकंििनवेदयेत्॥१०२॥तद्वच्छंखंतुसौवर्णचैत्रेचित्रासुपांडव ॥ यएतत्कुरुतेभक्यासविष्णो:पद्मापुयात्॥१०३॥ |एतद्विष्णुव्रतंनामकल्पाद्वैराज्यलाभकृत् ॥ पयोव्रतस्तुश्चम्यांत्रतांगोयुगप्रदः ॥१०४॥ लक्ष्मीलोकेवसेत्कल्पमेतद्देवव्रतंस्मृतम् ॥ सप्तम्यांनक्तभुग्दद्यात्समाप्तगांपयस्विनीम् ॥१०५॥ सोऽर्कलोकमवाप्रतिभानुव्रतमिहोच्यते ॥ चतुथ्यनक्तभुग्दद्यादृष्टगाहोमचारणम्। |॥१०६॥ व्रतवैनायकंनामसर्वविन्नविनाशनम् ॥ महाफलानियस्त्यक्त्वाचातुर्मासंद्विजातये॥१०७॥हैमानिकार्तिकेदद्याद्वोयुगेनसमंनरः॥ सितंवघ्रयुगंनामसंपूर्णाद्यपटनेिच ॥ १०८ ॥ एतत्फलव्रतंनामफलावाप्तिकरंसदा ॥ यश्चोपवासीसप्तम्यांसमांतेहेमपङ्कजम् ॥ १०९॥ | धेनूश्वशक्तितोद्द्यात्सवत्साकांस्यदोहनः॥ भक्याराजेन्द्रविायवाचकायनिवेदयेत् ॥ १० ॥ एतत्सौन्नतंनामसूर्यलोकप्रदायकम्। द्वादशद्वादशीर्यस्तुनामाशनसंयुतः॥ ११॥ समुपोष्यसमांतेतुसवन्नासोट्कापटः॥द्वादशात्रप्रदेयाश्चसर्वकामप्रसिद्धये ॥ १२॥ १ विनिवेशयेत्-३०पा० । २ विष्णुलोकप्रदायकम्-३० पा० ।