पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पात्रंब्राह्मणयनिवेदयेत् ॥ १६॥ातिोदक्षिणांदद्यादच्युतःीयतामिति ॥ ततस्तुसप्तमेवषेकुर्यादुद्यापनंबुधः ॥१७॥ काय चैवा च्युतस्यार्चाशत्त्यास्वर्णमयीनृप। तदग्रेब्राह्मणीस्थाप्यास्थविरासांभरायणी॥१८॥महासतीरौप्यमयीसमानार्हसदेवता ॥ ततस्तौपू जयित्वाचमाल्यवस्रविलेपनैः ॥ १९ ॥ मंत्रेणानेनराजेन्द्रप्रणिपत्यविधानतः ॥ प्रतिवर्षचदत्तंचेताम्रपात्रद्विजातये ॥ २० ॥ तदेकहे। लियाद्द्यात्सहिरण्याक्षसंयुतम्। गाश्चप्रदद्यात्संपूज्यसवत्साकांस्यदोहनः ॥२१॥ एकांवाशक्तितोदद्याद्रक्यातुष्यकेिशवः ॥ घटः सत्पात्रनििर्दष्टासान्नापूर्णजलोज्वलाः॥२२॥छत्रोपानद्युगैःार्धमेवंदत्वाविसर्जयेत्। शय्यांसतूलिकांदद्याद्वचोपस्करैः ॥२३॥ श्रियाचहिवष्णुचपूजयेपयेत्प्रभुम् ॥ वधैराभरणैश्वप्रणिपत्यक्षमापयेत् ॥ २४ ॥ कृतेनानेनराजेन्द्रच्युर्तिनामतिमानवः । संततेःस्वर्गवित्तादेरैश्वर्यस्यतथैवच ॥ २५ ॥ यद्वाभिमतमन्यचतोनच्यवतेनरः ॥ तस्मात्सर्वप्रयनेनमासनक्षत्रपूजनैः ॥ २६ ॥ यजेताक्षयकामस्तुसदंपुरुषोत्तमम् ॥ ॥ श्रीकृष्णउवाच ॥ अत्रापिथूयतेकाचिसिद्धास्वर्गमात्रता ॥ २७ ॥ नारीतपोध नाभूत्वाप्रख्यातासांभरायणी ॥ समस्तसंदेहरासदास्वगैकसांहिसा ॥ २८ ॥ कस्यचित्वथकालस्यदेवराजःशतक्रतुः ॥ पूर्वेन्द्र चरितंराजन्पप्रच्छेदंबृहस्पतिम् ॥ २९ ॥ पूर्वेन्द्रात्परतःपूर्वेयेवभूवुःसुरेश्वराः ॥ तेषांचरितमिच्छामिश्रोतुमंगिरसांवर ॥ ३० ॥ एवमुक्तस्तदातेनदेवेन्द्रेणामलद्युतिः ॥ प्राहधर्मभृतांश्रेष्ठःपरमर्पिबृहस्पति ३१ ॥ नाहंचिरंतनान्वविद्वराजसुरेश्वरान् । आत्मनूक्ष्मकालीनमवोचिसुरेश्वर।।३२॥ तप्रपच्छदेवेन्द्रकोस्मभिर्मुनिपुंगवः॥प्रष्टव्योऽधमहाभागकृतविििदवि ॥ ३३॥ बृहस्पतिश्चिरंध्यात्वातप्राहशचीपतिम् ॥ तपस्विनींमहाभागांपृच्छैनांसांभरायणीम् ॥३४॥ इत्युक्तस्तेनदेवेन्द्रःकौतूहलसमन्वितः । ययौयत्रमहाभागासम्यगास्तपस्विनी ॥ ३५ ॥ सातौदृष्टासमायांतौदेवराजबृहस्पती। सम्यगध्येणसंपूज्यप्रणिपत्याहसुव्रता ॥३६॥ | १ सुखव्युष्टोत्थिते-३०पा० । २ पूर्णजलान्विताः-इoपा०। "" उ०५० अ०१ ॥१०