पृष्ठम्:महासिद्धान्तः.djvu/253

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्श्रोत्तराध्यायः । RRN9 इदानी ग्रहगणितसम्बन्धि (१३६ पृ.) २९छोकोक्तप्रओत्तरमाह । ध ९२ हृतात्कलिकावगीदित्यादावानयेद्धहं स्वधिया। तस्मात्खेटात् कुट्टकविधिना दिनसञ्चयः साध्यः ॥ ७ ॥ अत्र ग्रहं स्वधिया स्वबुद्धया ‘बीजं च विमला मतिः? इत्युक्तेबीजेन आनयेत् । शेर्ष स्पष्टम्। अत्र प्रभालापानुसारेण यदि कलाः = क गृहाण = गृ ॥ क' - गृ ". . = "it ਲ: ਹੁ R r fą ANA, - R གྲྭ4-ki+་ཨོཾ་4ཞི=གྲྭ+4- ཆ+་ या २७६ गृ+३क' - ३गृ+ २७६क+९२गृ' و هة ९२गृ' + २७३गृ' + ३क' + २७६क २७६ ।। = የየዩ રૂ*િ+૨૭દ્દiિ++૨૭રૂg = રૂદ્દિ वा, क*+९३क = १-२२-(७+५यू ) वा, क'+९२क+२१९६=१३२-- ( est ༤ག་ཀྱ) =(币+k)° अथ ‘गृहकृतिगांशः’ इत्यनेन गृहं त्रिभिरपवर्त्यम्। परन्तु गृहस्थाने ९ उत्थापनेनैव 密マミマーー (९ 4-༤༥) अर्य मूलप्रदः । अतः (क+४६)'=(श्-(९× २७+९१×९) = የሞገኝ=--( ማዳ=8+ =ነe)= የሚፀገs – እኃጸ= €ea =(€g)°