पृष्ठम्:महासिद्धान्तः.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतिलके महासिद्धान्ते •. क +४६ = ९५। ततः क =४९ । ततो राश्यादिग्रहमानम्= ९ । २६ । ४९ । २७ ॥ सर्वयोगः = १ ॥ ७ ॥ इदानीमन्यत्कठिनप्रश्नोत्तरमाह । नानासूत्रभवान्यथ विषमप्रश्श्रोत्तराणि कथयामि । चगुणमश्क्षजभगणा ग्लखहरिधमासिम्तुहिर् स्वाख्याः ॥८॥ चगुणप्रश्नः प्रश्नाध्याये (१३३-पृ०) १८श्लोके कथितः । तत्र प्रश्नालापानुसारेण ग्रहभगणानां योगान्तरार्थ न्यासः । वभx६=५७७५३३३४०००४६ =३४६५२००४००० = ४३२००००००० =३०८४०००४००० ८ भौभ =२६-३१०००x८ = १८३७४६४८००० ८ भौभ –(६ चं भ+ र भ)= शे = – ३३२४६५३५६००० अथ, २ + इभ=गुम= वा - ३३२४६५३५६०००+इभ = ३६४२१९६८२ समशेोधनेन धनप्रक्षे इष्टभगणाः =३६४२१९६८२+३३२४६५३५६००० =३३२८२९५७५६८२ धनाख्याः । यदा शे-इभ=गुभ । तदा पूवेसाधिता भगणा ऋणात्मिका भवन्ति । अतस्तैः कल्पकुदिनानि हीनानि । शेषसमा भगणा-ऋण प्रश्ने भविष्यन्ति । अत एव ते ऋणाख्या इति अग्रिमश्लोके स्वयमेवा चायों वक्ष्यति ॥ ८ ॥ इदानीं विशेषमाह । एभिर्धरणीदिवसा ऋणाभिधाना विहीनाः स्युः । एभिः पूर्वसाधतैर्धनमगणैर्धरणीदिवसाः कल्पकुदिनानि वि हीनास्तदा ऋणाभिधाना इष्टभगणाः स्युरिति ।

  • 'ग्लखहरिधमसिंसे (शे) तुहिरमिताः स्वाख्या:’ इति वि० पुस्तके प्रामा

दिकः पाठः ।।