श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १५

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १४ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १५
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १६ →


बलिकर्तृकः स्वर्गविजयः, देवानां पलायनं च -

श्रीराजोवाच -
(अनुष्टुप्)
बलेः पदत्रयं भूमेः कस्माद् हरिरयाचत ।
 भूतेश्वरः कृपणवत् लब्धार्थोऽपि बबन्ध तम् ॥ १ ॥
 एतद् वेदितुमिच्छामो महत्कौतूहलं हि नः ।
 यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः ॥ २ ॥
 श्रीशुक उवाच -
पराजितश्रीरसुभिश्च हापितो
     हीन्द्रेण राजन् भृगुभिः स जीवितः ।
 सर्वात्मना तान् अभजद्‍भृगून् बलिः
     शिष्यो महात्मार्थनिवेदनेन ॥ ३ ॥
 तं ब्राह्मणा भृगवः प्रीयमाणा
     अयाजयन् विश्वजिता त्रिणाकम् ।
 जिगीषमाणं विधिनाभिषिच्य
     महाभिषेकेण महानुभावाः ॥ ४ ॥
 ततो रथः काञ्चनपट्टनद्धो
     हयाश्च हर्यश्वतुरङ्‌गवर्णाः ।
 ध्वजश्च सिंहेन विराजमानो
     हुताशनादास हविर्भिरिष्टात् ॥ ५ ॥
 धनुश्च दिव्यं पुरटोपनद्धं
     तूणावरिक्तौ कवचं च दिव्यम् ।
 पितामहस्तस्य ददौ च मालां
     अम्लानपुष्पां जलजं च शुक्रः ॥ ६ ॥
 एवं स विप्रार्जितयोधनार्थः
     तैः कल्पितस्वस्त्ययनोऽथ विप्रान् ।
 प्रदक्षिणीकृत्य कृतप्रणामः
     प्रह्रादमामंत्र्य नमश्चकार ॥ ७ ॥
(अनुष्टुप्)
अथारुह्य रथं दिव्यं भृगुदत्तं महारथः ।
 सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ॥ ८ ॥
 हेमांगदलसद्‍बाहुः स्फुरन्मकरकुण्डलः ।
 रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ॥ ९ ॥
 तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः ।
 पिबद्‌भिः इव खं दृग्भिः दद्‌भिः परिधीनिव ॥ १० ॥
 वृतो विकर्षन् महतीं आसुरीं ध्वजिनीं विभुः ।
 ययौ इंद्रपुरीं स्वृद्धां कंपयन्निव रोदसी ॥ ११ ॥
 रम्यां उपवन उद्यानैः श्रीमद्‌भिःनन्दनादिभिः ।
 कूजद् विहंगमिथुनैः गायन् मत्तमधुव्रतैः ॥ १२ ॥
 प्रवालफलपुष्पोरु भारशाखामरद्रुमैः ।
 हंससारसचक्राह्व कारण्डवकुलाकुलाः ।
 नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः ॥ १३ ॥
 आकाशगंगया देव्या वृतां परिखभूतया ।
 प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च ॥ १४ ॥
 रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः ।
 जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् ॥ १५ ॥
 सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम् ।
 श्रृंगाटकैर्मणिमयैः वज्रविद्रुमवेदिभिः ॥ १६ ॥
 यत्र नित्यवयोरूपाः श्यामा विरजवाससः ।
 भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नयः ॥ १७ ॥
 सुरस्त्रीकेशविभ्रष्ट नवसौगन्धिकस्रजाम् ।
 यत्रामोदमुपादाय मार्ग आवाति मारुतः ॥ १८ ॥
 हेमजालाक्षनिर्गच्छद् धूमेनागुरुगन्धिना ।
 पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियाः ॥ १९ ॥
 मुक्तावितानैर्मणिहेमकेतुभिः
     नानापताकावलभीभिरावृताम् ।
 शिखण्डिपारावतभृंहनादितां
     वैमानिकस्त्रीकलगीतमंगलाम् ॥ २० ॥
 मृदंग शंखानकदुन्दुभिस्वनैः
     सतालवीणामुरजेष्टवेणुभिः ।
 नृत्यैः सवाद्यैः उपदेवगीतकैः
     मनोरमां स्वप्रभया जितप्रभाम् ॥ २१ ॥
(अनुष्टुप्)
यां न व्रजन्त्यधर्मिष्ठाः खला भूतद्रुहः शठाः ।
 मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् ॥ २२ ॥
 तां देवधानीं स वरूथिनीपतिः
     बहिः समन्ताद् रुरुधे पृतन्यया ।
 आचार्यदत्तं जलजं महास्वनं
     दध्मौ प्रयुञ्जन् भयमिन्द्रयोषिताम् ॥ २३ ॥
(अनुष्टुप्)
मघवान् तमभिप्रेत्य बलेः परममुद्यमम् ।
 सर्वदेवगणोपेतो गुरुं एतदुवाच ह ॥ २४ ॥
 भगवन् उद्यमो भूयान् बलेर्नः पूर्ववैरिणः ।
 अविषह्यमिमं मन्ये केनासीत् तेजसोर्जितः ॥ २५ ॥
 नैनं कश्चित्कुतो वापि प्रतिव्योढुमधीश्वरः ।
 पिबन्निव मुखेनेदं लिहन्निव दिशो दश ।
 दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः ॥ २६ ॥
 ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः ।
 ओजः सहो बलं तेजो यत एतत्समुद्यमः ॥ २७ ॥
 श्रीगुरुरुवाच -
जानामि मघवन् शत्रोः उन्नतेरस्य कारणम् ।
 शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः ॥ २८ ॥
 भवद्विधो भवान्वापि वर्जयित्वेश्वरं हरिम् ।
 नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ॥ २९ ॥
 तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् ।
 यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ॥ ३० ॥
 एष विप्रबलोदर्कः सम्प्रत्यूर्जितविक्रमः ।
 तेषां एवापमानेन सानुबन्धो विनङ्‌क्ष्यति ॥ ३१ ॥
 एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना ।
 हित्वा त्रिविष्टपं जग्मुः गीर्वाणाः कामरूपिणः ॥ ३२ ॥
 देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् ।
 देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ॥ ३३ ॥
 तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः ।
 शतेन हयमेधानां अनुव्रतं अयाजयन् ॥ ३४ ॥
 ततस्तदनुभावेन भुवनत्रयविश्रुताम् ।
 कीर्तिं दिक्षुवितन्वानः स रेज उडुराडिव ॥ ३५ ॥
 बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् ।
 कृतकृत्यमिवात्मानं मन्यमानो महामनाः ॥ ३६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥