श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १६

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १५ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १६
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १७ →


कश्यपस्य देवमात्रेऽदित्यै पयोव्रतोपदेशः -


श्रीशुक उवाच -
(अनुष्टुप्)
एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा ।
 हृते त्रिविष्टपे दैत्यैः पर्यतप्यद् अनाथवत् ॥ १ ॥
 एकदा कश्यपस्तस्या आश्रमं भगवान् अगात् ।
 निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥
 स पत्‍नीं दीनवदनां कृतासनपरिग्रहः ।
 सभाजितो यथान्यायं इदमाह कुरूद्वह ॥ ३ ॥
 अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनाऽऽगतम् ।
 न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥ ४ ॥
 अपि वाकुशलं किञ्चिद्‍गृहेषु गृहमेधिनि ।
 धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥
 अपि वा अतिथयोऽभ्येत्य कुटुंबासक्तया त्वया ।
 गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥ ६ ॥
 गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि ।
 यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥ ७ ॥
 अप्यग्नयस्तु वेलायां न हुता हविषा सति ।
 त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥
 यत्पूजया कामदुघान् याति लोकान् गृहान्वितः ।
 ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥ ९ ॥
 अपि सर्वे कुशलिनः तव पुत्रा मनस्विनि ।
 लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥
 अदितिरुवाच -
भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च ।
 त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥ ११ ॥
 अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः ।
 सर्वं भगवतो ब्रह्मन् अनुध्यानान्न रिष्यति ॥ १२ ॥
 को नु मे भगवन् कामो न सम्पद्येत मानसः ।
 यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥ १३ ॥
 तवैव मारीच मनःशरीरजाः
     प्रजा इमाः सत्त्वरजस्तमोजुषः ।
 समो भवान् तास्वसुरादिषु प्रभो
     तथापि भक्तं भजते महेश्वरः ॥ १४ ॥
(अनुष्टुप्)
तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत ।
 हृतश्रियो हृतस्थानान् सपत्‍नैः पाहि नः प्रभो ॥ १५ ॥
 परैर्विवासिता साहं मग्ना व्यसनसागरे ।
 ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥
 यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः ।
 तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥
 श्रीशुक उवाच -
एवं अभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव ।
 अहो मायाबलं विष्णोः स्नेहबद्धं इदं जगत् ॥ १८ ॥
 क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः ।
 कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥
 उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् ।
 सर्वभूतगुहावासं वासुदेवं जगद्‍गुरुम् ॥ २० ॥
 स विधास्यति ते कामान् हरिर्दीनानुकंपनः ।
 अमोघा भगवद्‍भक्तिः न इतरेति मतिर्मम ॥ २१ ॥
 अदितिरुवाच -
केनाहं विधिना ब्रह्मन् उपस्थास्ये जगत्पतिम् ।
 यथा मे सत्यसंकल्पो विदध्यात् स मनोरथम् ॥ २२ ॥
 आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् ।
 आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ।
 कश्यप उवाच -
एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः ।
 यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥
 फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् ।
 अर्चयेत् अरविन्दाक्षं भक्त्या परमयान्वितः ॥ २५ ॥
 सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया ।
 यदि लभ्येत वै स्रोतसि एतं मंत्रं उदीरयेत् ॥ २६ ॥
 त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता ।
 उद्‌धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥
 निर्वर्तितात्मनियमो देवं अर्चेत् समाहितः ।
 अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरौ अपि ॥ २८ ॥
 नमस्तुभ्यं भगवते पुरुषाय महीयसे ।
 सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥
 नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च ।
 चतुर्विंशद्‍गुणज्ञाय गुणसंख्यानहेतवे ॥ ३० ॥
 नमो द्विशीर्ष्णे त्रिपदे चतुःश्रृंगाय तन्तवे ।
 सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ ३१ ॥
 नमः शिवाय रुद्राय नमः शक्तिधराय च ।
 सर्वविद्याधिपतये भूतानां पतये नमः ॥ ३२ ॥
 नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।
 योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥
 नमस्ते आदिदेवाय साक्षिभूताय ते नमः ।
 नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥
 नमो मरकतश्याम वपुषेऽधिगतश्रिये ।
 केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥
 त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ ।
 अतस्ते श्रेयसे धीराः पादरेणुं उपासते ॥ ३६ ॥
 अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः ।
 स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥ ३७ ॥
 एतैः मंत्रैः हृर्हृषीकेशं आवाहनपुरस्कृतम् ।
 अर्चयेत् श्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ ३८ ॥
 अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद् विभुम् ।
 वस्त्रोपवीताभरण पाद्योपस्पर्शनैस्ततः ॥ ३९ ॥
 गन्धधूपादिभिश्चार्चेद् द्वादशाक्षरविद्यया ॥ ३९५ ।
 श्रृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति ।
 ससर्पिः सगुडं दत्त्वा जुहुयान् मूलविद्यया ॥ ४० ॥
 निवेदितं तद्‍भक्ताय दद्याद्‍भुञ्जीत वा स्वयम् ।
 दत्त्वाऽऽचमनमर्चित्वा तांबूलं च निवेदयेत् ॥ ४१ ॥
 जपेत् अष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् ।
 कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥ ४२ ॥
 कृत्वा शिरसि तच्छेषां देवं उद्वासयेत् ततः ।
 द्व्यवरान् भोजयेद् विप्रान् पायसेन यथोचितम् ॥ ४३ ॥
 भुञ्जीत तैरनुज्ञातः सेष्टः शेषं सभाजितैः ।
 ब्रह्मचार्यथ तद् रात्र्यां श्वो भूते प्रथमेऽहनि ॥ ४४ ॥
 स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः ।
 पयसा स्नापयित्वार्चेद् यावद् व्रतसमापनम् ॥ ४५ ॥
 पयोभक्षो व्रतमिदं चरेत् विष्णु अर्चनादृतः ।
 पूर्ववत् जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६ ॥
 एवं तु अहः अहः कुर्याद् द्वादशाहं पयोव्रतम् ।
 हरेः आराधनं होमं अर्हणं द्विजतर्पणम् ॥ ४७ ॥
 प्रतिपत्-दिनं आरभ्य यावत् शुक्लत्रयोदशीम् ।
 ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ॥ ४८ ॥
 वर्जयेत् असद् आलापं भोगान् उच्चावचान् तथा ।
 अहिंस्रः सर्वभूतानां वासुदेवपरायणः ॥ ४९ ॥
 त्रयोदश्यां अथो विष्णोः स्नपनं पञ्चकैर्विभोः ।
 कारयेत् शास्त्रदृष्टेन विधिना विधिकोविदैः ॥ ५० ॥
 पूजां च महतीं कुर्यात् वित्त शाठ्य विवर्जितः ।
 चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥
 श्रृतेन तेन पुरुषं यजेत सुसमाहितः ।
 नैवेद्यं चातिगुणवद् दद्यात् पुरुषतुष्टिदम् ॥ ५२ ॥
 आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः ।
 तोषयेत् ऋत्विजश्चैव तद् विद्धि आराधनं हरेः ॥ ५३ ॥
 भोजयेत् तान्गुणवता सदन्नेन शुचिस्मिते ।
 अन्यांश्च ब्राह्मणान् शक्त्या ये च तत्र समागताः ॥ ५४ ॥
 दक्षिणां गुरवे दद्याद् ऋत्विग्भ्यश्च यथार्हतः ।
 अन्नाद्येन अश्वपाकांश्च प्रीणयेत् समुपागतान् ॥ ५५ ॥
 भुक्तवत्सु च सर्वेषु दीनान्ध कृपणादिषु ।
 विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥ ५६ ॥
 नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः ।
 कारयेत् तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७ ॥
 एतत् पयोव्रतं नाम पुरुषाराधनं परम् ।
 पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८ ॥
 त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् ।
 आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९ ॥
 अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् ।
 तपःसारं इदं भद्रे दानं च ईश्वरतर्पणम् ॥ ६० ॥
 ते एव नियमाः साक्षात् ते एव च यमोत्तमाः ।
 तपो दानं व्रतं यज्ञो येन तुष्यति अधोक्षजः ॥ ६१ ॥
 तस्मात् एतद्व्रतं भद्रे प्रयता श्रद्धयाचर ।
 भगवान् परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे अदिति पयोव्रतकथनं नाम षोडशोऽध्यायः ॥ १६ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥