श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०५

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०४ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०५
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०६ →


रैवतचाक्षुषमन्वन्तरवर्णनम्, चाक्षुषे-जितावतारवृत्तम्,
असुरपराजितैर्देवैः सह ब्रह्मणा कृतं भगवत्स्तवनं च -



श्रीशुक उवाच -
(अनुष्टुप्)
राजन् उदितमेतत्ते हरेः कर्माघनाशनम् ।
 गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं श्रृणु ॥ १ ॥
 पञ्चमो रैवतो नाम मनुस्तामससोदरः ।
 बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः ॥ २ ॥
 विभुरिन्द्रः सुरगणा राजन्भूतरयादयः ।
 हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ॥ ३ ॥
 पत्‍नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः ।
 तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ ४ ॥
 वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः ।
 रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ ५ ॥
 तस्यानुभावः कथितो गुणाश्च परमोदयाः ।
 भौमान् रेणून्स विममे यो विष्णोर्वर्णयेद्‍गुणान् ॥ ६ ॥
 षष्ठश्च चक्षुषः पुत्रः चाक्षुषो नाम वै मनुः ।
 पूरु पूरुष सुद्युम्न प्रमुखाश्चाक्षुषात्मजाः ॥ ७ ॥
 इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः ।
 मुनयस्तत्र वै राजन् हविष्मद् वीरकादयः ॥ ८ ॥
 तत्रापि देवः सम्भूत्यां वैराजस्याभवत् सुतः ।
 अजितो नाम भगवान् अंशेन जगतः पतिः ॥ ९ ॥
 पयोधिं येन निर्मथ्य सुराणां साधिता सुधा ।
 भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥ १० ॥
 श्रीराजोवाच -
यथा भगवता ब्रह्मन् मथितः क्षीरसागरः ।
 यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥ ११ ॥
 यथामृतं सुरैः प्राप्तं किं चान्यद् अभवत् ततः ।
 एतद्‍भगवतः कर्म वदस्व परमाद्‍भुतम् ॥ १२ ॥
 त्वया संकथ्यमानेन महिम्ना सात्वतां पतेः ।
 नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥ १३ ॥
 श्रीसूत उवाच -
सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः ।
 अभिनन्द्य हरेर्वीर्यं अभ्याचष्टुं प्रचक्रमे ॥ १४ ॥
 श्रीशुक उवाच -
यदा युद्धेऽसुरैर्देवा बध्यमानाः शितायुधैः ।
 गतासवो निपतिता नोत्तिष्ठेरन् स्म भूरिशः ॥ १५ ॥
 यदा दुर्वाससः शापात् सेन्द्रा लोकास्त्रयो नृप ।
 निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः ॥ १६ ॥
 निशाम्यैतत् सुरगणा महेन्द्रवरुणादयः ।
 नाध्यगच्छन्स्वयं मन्त्रैः मंत्रयन्तो विनिश्चितम् ॥ १७ ॥
 ततो ब्रह्मसभां जग्मुः मेरोर्मूर्धनि सर्वशः ।
 सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने ॥ १८ ॥
 स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् गगतप्रभान् ।
 लोकान् अमंगलप्रायान् असुरानयथा विभुः ॥ १९ ॥
 समाहितेन मनसा संस्मरन् पुरुषं परम् ।
 उवाचोत्फुल्लवदनो देवान्स भगवान्परः ॥ २० ॥
 अहं भवो यूयमथोऽसुरादयो
     मनुष्यतिर्यग् द्रुमघर्मजातयः ।
 यस्यावतारांशकलाविसर्जिता
     व्रजाम सर्वे शरणं तमव्ययम् ॥ २१ ॥
 न यस्य वध्यो न च रक्षणीयो
     नोपेक्षणीयादरणीयपक्षः ।
 अथापि सर्गस्थितिसंयमार्थं
     धत्ते रजःसत्त्वतमांसि काले ॥ २२ ॥
 अयं च तस्य स्थितिपालनक्षणः
     सत्त्वं जुषाणस्य भवाय देहिनाम् ।
 तस्माद् व्रजामः शरणं जगद्‍गुरुं
     स्वानां स नो धास्यति शं सुरप्रियः ॥ २३ ॥
 श्रीशुक उवाच -
इत्याभाष्य सुरान्वेधाः सह देवैररिन्दम ।
 अजितस्य पदं साक्षात् जगाम तमसः परम् ॥ २४ ॥
 तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै विभो ।
 स्तुतिमब्रूत दैवीभिः गीर्भिस्त्ववहितेन्द्रियः ॥ २५ ॥
 श्रीब्रह्मोवाच -
अविक्रियं सत्यमनन्तमाद्यं
     गुहाशयं निष्कलमप्रतर्क्यम् ।
 मनोऽग्रयानं वचसानिरुक्तं
     नमामहे देववरं वरेण्यम् ॥ २६ ॥
 विपश्चितं प्राणमनोधियात्मनां
     अर्थेन्द्रियाभासमनिद्रमव्रणम् ।
 छायातपौ यत्र न गृध्रपक्षौ
     तमक्षरं खं त्रियुगं व्रजामहे ॥ २७ ॥
 अजस्य चक्रं त्वजयेर्यमाणं
     मनोमयं पञ्चदशारमाशु ।
 त्रिनाभि विद्युच्चलमष्टनेमि
     यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८ ॥
 य एकवर्णं तमसः परं तद्
     अलोकमव्यक्तमनन्तपारम् ।
 आसां चकारोपसुपर्णमेनं
     उपासते योगरथेन धीराः ॥ २९ ॥
 न यस्य कश्चातितितर्ति मायां
     यया जनो मुह्यति वेद नार्थम् ।
 तं निर्जितात्मात्मगुणं परेशं
     नमाम भूतेषु समं चरन्तम् ॥ ३० ॥
 इमे वयं यत्प्रिययैव तन्वा
     सत्त्वेन सृष्टा बहिरन्तराविः ।
 गतिं न सूक्ष्मामृषयश्च विद्महे
     कुतोऽसुराद्या इतरप्रधानाः ॥ ३१ ॥
 पादौ महीयं स्वकृतैव यस्य
     चतुर्विधो यत्र हि भूतसर्गः ।
 स वै महापूरुष आत्मतन्त्रः
     प्रसीदतां ब्रह्म महाविभूतिः ॥ ३२ ॥
 अम्भस्तु यद्रेत उदारवीर्यं
     सिध्यन्ति जीवन्त्युत वर्धमानाः ।
 लोका स्त्रयोऽथाखिललोकपालाः
     प्रसीदतां नः स महाविभूतिः ॥ ३३ ॥
 सोमं मनो यस्य समामनन्ति
     दिवौकसां यो बलमन्ध आयुः ।
 ईशो नगानां प्रजनः प्रजानां
     प्रसीदतां नः स महाविभूतिः ॥ ३४ ॥
 अग्निर्मुखं यस्य तु जातवेदा
     जातः क्रियाकाण्डनिमित्तजन्मा ।
 अन्तःसमुद्रेऽनुपचन्स्वधातून्
     प्रसीदतां नः स महाविभूतिः ॥ ३५ ॥
 यच्चक्षुरासीत्तरणिर्देवयानं
     त्रयीमयो ब्रह्मण एष धिष्ण्यम् ।
 द्वारं च मुक्तेरमृतं च मृत्युः
     प्रसीदतां नः स महाविभूतिः ॥ ३६ ॥
 प्राणादभूद् यस्य चराचराणां
     प्राणः सहो बलमोजश्च वायुः ।
 अन्वास्म सम्राजमिवानुगा वयं
     प्रसीदतां नः स महाविभूतिः ॥ ३७ ॥
 श्रोत्राद् दिशो यस्य हृदश्च खानि
     प्रजज्ञिरे खं पुरुषस्य नाभ्याः ।
 प्राणेन्द्रियात्मासुशरीरकेतः
     प्रसीदतां नः स महाविभूतिः ॥ ३८ ॥
 बलान्महेन्द्रस्त्रिदशाः प्रसादान्
     मन्योर्गिरीशो धिषणाद्विरिञ्चः ।
 खेभ्यस्तु छन्दांस्यृषयो मेढ्रतः कः
     प्रसीदतां नः स महाविभूतिः ॥ ३९ ॥
 श्रीर्वक्षसः पितरश्छाययाऽऽसन्
     धर्मः स्तनादितरः पृष्ठतोऽभूत् ।
 द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारात्
     प्रसीदतां नः स महाविभूतिः ॥ ४० ॥
 विप्रो मुखं ब्रह्म च यस्य गुह्यं
     राजन्य आसीद् भुजयोर्बलं च ।
 ऊर्वोर्विडोजोङ्‌घ्रिरवेदशूद्रौ
     प्रसीदतां नः स महाविभूतिः ॥ ४१ ॥
 लोभोऽधरात् प्रीतिरुपर्यभूद् द्युतिः
     नस्तः पशव्यः स्पर्शेन कामः ।
 भ्रुवोर्यमः पक्ष्मभवस्तु कालः
     प्रसीदतां नः स महाविभूतिः ॥ ४२ ॥
 द्रव्यं वयः कर्म गुणान्विशेषं
     यद्योगमायाविहितान्वदन्ति ।
 यद्दुर्विभाव्यं प्रबुधापबाधं
     प्रसीदतां नः स महाविभूतिः ॥ ४३ ॥
 नमोऽस्तु तस्मा उपशान्तशक्तये
     स्वाराज्यलाभप्रतिपूरितात्मने ।
 गुणेषु मायारचितेषु वृत्तिभिः
     न सज्जमानाय नभस्वदूतये ॥ ४४ ॥
(अनुष्टुप्)
स त्वं नो दर्शयात्मानं अस्मत् करणगोचरम् ।
 प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥ ४५ ॥
 तैस्तैः स्वेच्छाधृतै रूपैः काले काले स्वयं विभो ।
 कर्म दुर्विषहं यन्नो भगवान् तत्करोति हि ॥ ४६ ॥
 क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा ।
 देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ ४७ ॥
 नावमः कर्मकल्पोऽपि विफलायेश्वरार्पितः ।
 कल्पते पुरुषस्यैव स ह्यात्मा दयितो हितः ॥ ४८ ॥
 यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् ।
 एवं आराधनं विष्णोः सर्वेषां आत्मनश्च हि ॥ ४९ ॥
 नमस्तुभ्यं अनन्ताय दुर्वितर्क्यात्मकर्मणे ।
 निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥ ५० ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे अमृतमथने पञ्चमोऽध्यायः ॥ ५ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥