श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०६

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०५ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०६
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०७ →



भगवदाज्ञया देवानामसुरैः सन्धाय समुद्रमंथनार्थं उद्योगः -



श्रीशुक उवाच -
(अनुष्टुप्)
एवं स्तुतः सुरगणैः भवान् हरिरीश्वरः ।
 तेषां आविरभूद् राजन् सहस्रार्कोदयद्युतिः ॥ १ ॥
 तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः ।
 नापश्यन् खं दिशः क्षौणीं आत्मानं च कुतो विभुम् ॥ २ ॥
 विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् ।
 स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ ३ ॥
 तप्तहेमावदातेन लसत्कौशेयवाससा ।
 प्रसन्नचारुसर्वांगीं सुमुखीं सुन्दरभ्रुवम् ॥ ४ ॥
 महामणिकिरीटेन केयूराभ्यां च भूषिताम् ।
 कर्णाभरणनिर्भात कपोलश्रीमुखाम्बुजाम् ॥ ५ ॥
 काञ्चीकलापवलय हारनूपुरशोभिताम् ।
 कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ ६ ॥
 सुदर्शनादिभिः स्वास्त्रैः मूर्तिमद् भिरुपासिताम् ।
 तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् ॥ ७ ॥
 सर्वामरगणैः साकं सर्वांगैरवनिं गतैः ॥ ७५ ।
 श्रीब्रह्मोवाच -
अजातजन्मस्थितिसंयमाया
     गुणाय निर्वाणसुखार्णवाय ।
 अणोरणिम्नेऽपरिगण्यधाम्ने
     महानुभावाय नमो नमस्ते ॥ ८ ॥
 रूपं तवैतत् पुरुषर्षभेज्यं
     श्रेयोऽर्थिभिर्वैदिकतांत्रिकेण ।
 योगेन धातः सह नस्त्रिलोकान्
     पश्याम्यमुष्मिन् नु ह विश्वमूर्तौ ॥ ९ ॥
 त्वय्यग्र आसीत् त्वयि मध्य आसीत्
     त्वय्यन्त आसीत् इदमात्मतंत्रे ।
 त्वं आदिरन्तो जगतोऽस्य मध्यं
     घटस्य मृत्स्नेव परः परस्मात् ॥ १० ॥
 त्वं माययात्माश्रयया स्वयेदं
     निर्माय विश्वं तदनुप्रविष्टः ।
 पश्यन्ति युक्ता मनसा मनीषिणो
     गुणव्यवायेऽप्यगुणं विपश्चितः ॥ ११ ॥
 यथाग्निमेधस्यमृतं च गोषु
     भुव्यन्नमम्बूद्यमने च वृत्तिम् ।
 योगैर्मनुष्या अधियन्ति हि त्वां
     गुणेषु बुद्ध्या कवयो वदन्ति ॥ १२ ॥
 तं त्वां वयं नाथ समुज्जिहानं
     सरोजनाभातिचिरेप्सितार्थम् ।
 दृष्ट्वा गता निर्वृतमद्य सर्वे
     गजा दवार्ता इव गाङ्‌गमम्भः ॥ १३ ॥
 स त्वं विधत्स्वाखिललोकपाला
     वयं यदर्थास्तव पादमूलम् ।
 समागतास्ते बहिरन्तरात्मन्
     किं वान्यविज्ञाप्यमशेषसाक्षिणः ॥ १४ ॥
 अहं गिरित्रश्च सुरादयो ये
     दक्षादयोऽग्नेरिव केतवस्ते ।
 किं वा विदामेश पृथग्विभाता
     विधत्स्व शं नो द्विजदेवमंत्रम् ॥ १५ ॥
 श्रीशुक उवाच -
एवं विरिञ्चादिभिरीडितस्तद्
     विज्ञाय तेषां हृदयं तथैव ।
 जगाद जीमूतगभीरया गिरा
     बद्धाञ्जलीन् संवृतसर्वकारकान् ॥ १६ ॥
(अनुष्टुप्)
एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः ।
 विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः ॥ १७ ॥
 श्रीभगवानुवाच -
हन्त ब्रह्मन् अहो शम्भो हे देवा मम भाषितम् ।
 श्रृणुतावहिताः सर्वे श्रेयो वः स्याद् यथा सुराः ॥ १८ ॥
 यात दानवदैतेयैः तावत् सन्धिर्विधीयताम् ।
 कालेनानुगृहीतैस्तैः यावद् वो भव आत्मनः ॥ १९ ॥
 अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।
 अहिमूषिकवद् देवा ह्यर्थस्य पदवीं गतैः ॥ २० ॥
 अमृतोत्पादने यत्‍नः क्रियतां अविलम्बितम् ।
 यस्य पीतस्य वै जन्तुः मृत्युग्रस्तोऽमरो भवेत् ॥ २१ ॥
 क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः ।
 मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ २२ ॥
 सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः ।
 क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः ॥ २३ ॥
 यूयं तदनुमोदध्वं यदिच्छन्ति असुराः सुराः ।
 न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा ॥ २४ ॥
 न भेतव्यं कालकूटाद् विषात् जलधिसम्भवात् ।
 लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥ २५ ॥
 श्रीशुक उवाच -
इति देवान् समादिश्य भगवान् पुरुषोत्तमः ।
 तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः ॥ २६ ॥
 अथ तस्मै भगवते नमस्कृत्य पितामहः ।
 भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः ॥ २७ ॥
 दृष्ट्वा अरीनप्यसंयत्तान् जातक्षोभान् स्वनायकान् ।
 न्यषेधद् दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित् ॥ २८ ॥
 ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः ।
 श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ २९ ॥
 महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः ।
 अभ्यभाषत तत्सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३० ॥
 तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः ।
 शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः ॥ ३१ ॥
 ततो देवासुराः कृत्वा संविदं कृतसौहृदाः ।
 उद्यमं परमं चक्रुः अमृतार्थे परंतप ॥ ३२ ॥
 ततस्ते मन्दरगिरिं ओजसोत्पाट्य दुर्मदाः ।
 नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥ ३३ ॥
 दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः ।
 अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥ ३४ ॥
 निपतन्स गिरिस्तत्र बहून् अमरदानवान् ।
 चूर्णयामास महता भारेण कनकाचलः ॥ ३५ ॥
 तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् ।
 विज्ञाय भगवान् तत्र बभूव गरुडध्वजः ॥ ३६ ॥
 गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् ।
 ईक्षया जीवयामास निर्जरान् निर्व्रणान्यथा ॥ ३७ ॥
 गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया ।
 आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः ॥ ३८ ॥
 अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः ।
 ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ ३९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे मंदराचल आनयनं नाम षष्ठोऽध्यायः ॥ ६ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥