श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १०

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०९ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १०
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ११ →



दशविधसृष्टिवर्णनम् -

विदुर उवाच -
(अनुष्टुप्)
अन्तर्हिते भगवति ब्रह्मा लोकपितामहः ।
 प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः ॥ १ ॥
 ये च मे भगवन्पृष्टाः त्वय्यर्था बहुवित्तम ।
 तान्वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान् ॥ २ ॥
 सूत उवाच -
एवं सञ्चोदितस्तेन क्षत्त्रा कौषारवो मुनिः ।
 प्रीतः प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव ॥ ३ ॥
 मैत्रेय उवाच -
विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः ।
 आत्मनि आत्मानमावेश्य यथाह भगवान् अजः ॥ ४ ॥
 तद् विलोक्याब्जसंभूतो वायुना यदधिष्ठितः ।
 पद्मं अम्भश्च तत्काल कृतवीर्येण कम्पितम् ॥ ५ ॥
 तपसा हि एधमानेन विद्यया चात्मसंस्थया ।
 विवृद्धविज्ञानबलो न्यपाद् वायुं सहाम्भसा ॥ ६ ॥
 तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम् ।
 अनेन लोकान्प्राग्लीनान् कल्पितास्मीत्यचिन्तयत् ॥ ७ ॥
 पद्मकोशं तदाविश्य भगवत्कर्मचोदितः ।
 एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा ॥ ८ ॥
 एतावान् जीवलोकस्य संस्थाभेदः समाहृतः ।
 धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ ॥ ९ ॥
 विदुर उवाच -
यथात्थ बहुरूपस्य हरेरद्‍भुतकर्मणः ।
 कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ १० ॥
 मैत्रेय उवाच -
गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।
 पुरुषः तदुपादानं आत्मानं लीलयासृजत् ॥ ११ ॥
 विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया ।
 ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥
 यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम् ।
 सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः ॥ १३ ॥
 कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः ।
 आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ॥ १४ ॥
 द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः ।
 भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् ॥ १५ ॥
 चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ।
 वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ॥ १६ ॥
 षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ।
 षडिमे प्राकृताः सर्गा वैकृतानपि मे श्रृणु ॥ १७ ॥
 रजोभाजो भगवतो लीलेयं हरिमेधसः ।
 सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥
 वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः ।
 उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः ॥ १९ ॥
 तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ।
 अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः ॥ २० ॥
 गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ।
 द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१ ॥
 खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।
 एते चैकशफाः क्षत्तः श्रृणु पञ्चनखान् पशून् ॥ २२ ॥
 श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ ।
 सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३ ॥
 कङ्कगृध्रबकश्येन भासभल्लूकबर्हिणः ।
 हंससारसचक्राह्व काकोलूकादयः खगाः ॥ २४ ॥
 अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ।
 रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥
 वैकृतास्त्रय एवैते देवसर्गश्च सत्तम ।
 वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥
 देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ।
 गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७ ॥
 भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः ।
 दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥
 अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च ।
 एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः ।
 सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना ॥ २९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे दशमोऽध्यायः ॥ १० ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥