श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ११

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १० श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ११
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १२ →



मन्वंतरादि कालपरिमाणनिरूपणं मनुष्य देवादि आयुष्य वर्णनं च -

मैत्रेय उवाच ।
 चरमः सद्विशेषाणां अनेकोऽसंयुतः सदा ।
 परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ १ ॥
 सत एव पदार्थस्य स्वरूपावस्थितस्य यत् ।
 कैवल्यं परममहान् अविशेषो निरन्तरः ॥ २ ॥
 एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम ।
 संस्थानभुक्त्या भगवान् अव्यक्तो व्यक्तभुग्विभुः ॥ ३ ॥
 स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् ।
 सतोऽविशेषभुग्यस्तु स कालः परमो महान् ॥ ४ ॥
 अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः ।
 जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५ ॥
 त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः ।
 शतभागस्तु वेधः स्यात् तैस्त्रिभिस्तु लवः स्मृतः ॥ ६ ॥
 निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः ।
 क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च ॥ ७ ॥
 लघूनि वै समाम्नाता दश पञ्च च नाडिका ।
 ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम् ॥ ८ ॥
 द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः ।
 स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतम् ॥ ९ ॥
 यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे ।
 पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १० ॥
 तयोः समुच्चयो मासः पितॄणां तदहर्निशम् ।
 द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि ॥ ११ ॥
 अयने चाहनी प्राहुः वत्सरो द्वादश स्मृतः ।
 संवत्सरशतं नॄणां परमायुर्निरूपितम् ॥ १२ ॥
 ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् ।
 संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३ ॥
 संवत्सरः परिवत्सर इडावत्सर एव च ।
 अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ॥ १४ ॥

 यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या ।
    पुंसोऽभ्रमाय दिवि धावति भूतभेदः ।
 कालाख्यया गुणमयं क्रतुभिर्वितन्वन् ।
    तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५ ॥
 विदुर उवाच ।
 पितृदेवमनुष्याणां आयुः परमिदं स्मृतम् ।
 परेषां गतिमाचक्ष्व ये स्युः कल्पाद्‍बहिर्विदः ॥ १६ ॥
 भगवान् वेद कालस्य गतिं भगवतो ननु ।
 विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा ॥ १७ ॥
 मैत्रेय उवाच ।
 कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
 दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम् ॥ १८ ॥
 चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।
 सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ १९ ॥
 संध्यांशयोरन्तरेण यः कालः शतसङ्ख्ययोः ।
 तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥ २० ॥
 धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते ।
 स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥ २१ ॥
 त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् ।
 तावत्येव निशा तात यन्निमीलति विश्वसृक् ॥ २२ ॥
 निशावसान आरब्धो लोककल्पोऽनुवर्तते ।
 यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥
 स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् ।
 मन्वन्तरेषु मनवः तद् वंश्या ऋषयः सुराः ।
 भवन्ति चैव युगपत् सुरेशाश्चानु ये च तान् ॥ २४ ॥
 एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः ।
 तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः ॥ २५ ॥
 मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभिः ।
 मन्वादिभिरिदं विश्वं अवत्युदितपौरुषः ॥ २६ ॥
 तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः ।
 कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ २७ ॥
 तमेवान्वपि धीयन्ते लोका भूरादयस्त्रयः ।
 निशायां अनुवृत्तायां निर्मुक्तशशिभास्करम् ॥ २८ ॥
 त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना ।
 यान्त्यूष्मणा महर्लोकात् जनं भृग्वादयोऽर्दिताः ॥ २९ ॥
 तावत् त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः ।
 प्लावयन्त्युत्कटाटोप चण्डवातेरितोर्मयः ॥ ३० ॥
 अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः ।
 योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः ॥ ३१ ॥
 एवंविधैरहोरात्रैः कालगत्योपलक्षितैः ।
 अपक्षितमिवास्यापि परमायुर्वयःशतम् ॥ ३२ ॥
 यदर्धमायुषस्तस्य परार्धमभिधीयते ।
 पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते ॥ ३३ ॥
 पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।
 कल्पो यत्राभवद्‍ब्रह्मा शब्दब्रह्मेति यं विदुः ॥ ३४ ॥
 तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते ।
 यद्धरेर्नाभिसरस आसीत् लोकसरोरुहम् ॥ ३५ ॥
 अयं तु कथितः कल्पो द्वितीयस्यापि भारत ।
 वाराह इति विख्यातो यत्रासीत् शूकरो हरिः ॥ ३६ ॥
 कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते ।
 अव्याकृतस्यानन्तस्य अनादेर्जगदात्मनः ॥ ३७ ॥
 कालोऽयं परमाण्वादिः द्विपरार्धान्त ईश्वरः ।
 नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३८ ॥
 विकारैः सहितो युक्तैः विशेषादिभिरावृतः ।
 आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः ॥ ३९ ॥
 दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् ।
 लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४० ॥
 तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् ।
 विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः ॥ ४१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे एकादशोऽध्यायः ॥ ११ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥