श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०७

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०६ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०८ →



निर्गुणस्य भगवतो गुणक्रियादिसङ्‌गः कथिमिति प्रश्नस्य
मैत्रेयद्वारा समाधानं श्रुत्वा विदुरस्य पुनर्विविधाः प्रश्नाः -

श्रीशुक उवाच -
(अनुष्टुप्)
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः ।
 प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥ १ ॥
 विदुर उवाच ।
 ब्रह्मन् कथं भगवतः चिन्मात्रस्याविकारिणः ।
 लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥ २ ॥
 क्रीडायां उद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः ।
 स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥ ३ ॥
 अस्राक्षीत् भगवान् विश्वं गुणमय्याऽऽत्ममायया ।
 तया संस्थापयत्येतद् भूयः प्रत्यपिधास्यति ॥ ४ ॥
 देशतः कालतो योऽसौ अवस्थातः स्वतोऽन्यतः ।
 अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥
 भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः ।
 अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ ६ ॥
 एतस्मिन्मे मनो विद्वन् खिद्यतेऽज्ञानसङ्कटे ।
 तन्नः पराणुद विभो कश्मलं मानसं महत् ॥ ७ ॥
 श्रीशुक उवाच -
स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः ।
 प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः ॥ ८ ॥
 मैत्रेय उवाच -
सेयं भगवतो माया यन्नयेन विरुध्यते ।
 ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥
 यदर्थेन विनामुष्य पुंस आत्मविपर्ययः ।
 प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ १० ॥
 यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः ।
 दृश्यतेऽसन्नपि द्रष्टुः आत्मनोऽनात्मनो गुणः ॥ ११ ॥
 स वै निवृत्तिधर्मेण वासुदेवानुकम्पया ।
 भगवद्‍भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥
 यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ ।
 विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ १३ ॥
 अशेषसङ्क्लेशशमं विधत्ते
     गुणानुवादश्रवणं मुरारेः ।
 किं वा पुनस्तच्चरणारविन्द
     परागसेवारतिरात्मलब्धा ॥ १४ ॥
 विदुर उवाच -
(अनुष्टुप्)
सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो ।
 उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ १५ ॥
 साध्वेतद् व्याहृतं विद्वन् आत्ममायायनं हरेः ।
 आभात्यपार्थं निर्मूलं विश्वमूलं न यद्‍बहिः ॥ १६ ॥
 यश्च मूढतमो लोके यश्च बुद्धेः परं गतः ।
 तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ १७ ॥
 अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः ।
 तां चापि युष्मच्चरण सेवयाहं पराणुदे ॥ १८ ॥
 यत्सेवया भगवतः कूटस्थस्य मधुद्विषः ।
 रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥ १९ ॥
 दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु ।
 यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ २० ॥
 सृष्ट्वाग्रे महदादीनि सविकाराणि अनुक्रमात् ।
 तेभ्यो विराजं उद्‌धृत्य तमनु प्राविशद्विभुः ॥ २१ ॥
 यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् ।
 यत्र विश्व इमे लोकाः सविकाशं समासते ॥ २२ ॥
 यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियः त्रिवृत् ।
 त्वयेरितो यतो वर्णाः तद्‌विभूतीर्वदस्व नः ॥ २३ ॥
 यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः ।
 प्रजा विचित्राकृतय आसन्याभिरिदं ततम् ॥ २४ ॥
 प्रजापतीनां स पतिः चकॢपे कान् प्रजापतीन् ।
 सर्गांश्चैवानुसर्गांश्च मनून् मन्वन्तराधिपान् ॥ २५ ॥
 एतेषामपि वंशांश्च वंशानुचरितानि च ।
 उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते ॥ २६ ॥
 तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय ।
 तिर्यङ्‌मानुषदेवानां सरीसृप पतत्त्रिणाम् ।
 वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद्‌भिदाम् ॥ २७॥
 गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम् ।
 सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ २८ ॥
 वर्णाश्रमविभागांश्च रूपशीलस्वभावतः ।
 ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् ॥ २९ ॥
 यज्ञस्य च वितानानि योगस्य च पथः प्रभो ।
 नैष्कर्म्यस्य च साङ्ख्यस्य तंत्रं वा भगवत्स्मृतम् ॥ ३० ॥
 पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम् ।
 जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः ॥ ३१ ॥
 धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः ।
 वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् ॥ ३२ ॥
 श्राद्धस्य च विधिं ब्रह्मन् पितॄणां सर्गमेव च ।
 ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ॥ ३३ ॥
 दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम् ।
 प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि ॥ ३४ ॥
 येन वा भगवान् तुष्येद् धर्मयोनिर्जनार्दनः ।
 सम्प्रसीदति वा येषां एतत् आख्याहि मेऽनघ ॥ ३५ ॥
 अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम ।
 अनापृष्टमपि ब्रूयुः गुरवो दीनवत्सलाः ॥ ३६ ॥
 तत्त्वानां भगवन् तेषां कतिधा प्रतिसङ्क्रमः ।
 तत्रेमं क उपासीरन् क उ स्विदनुशेरते ॥ ३७ ॥
 पुरुषस्य च संस्थानं स्वरूपं वा परस्य च ।
 ज्ञानं च नैगमं यत्तद् गुरुशिष्यप्रयोजनम् ॥ ३८ ॥
 निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभिः ।
 स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा ॥ ३९ ॥
 एतान्मे पृच्छतः प्रश्नान् हरेः कर्मविवित्सया ।
 ब्रूहि मेऽज्ञस्य मित्रत्वात् अजया नष्टचक्षुषः ॥ ४० ॥
 सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ ।
 जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥ ४१ ॥
 श्रीशुक उवाच -
स इत्थं आपृष्टपुराणकल्पः
     कुरुप्रधानेन मुनिप्रधानः ।
 प्रवृद्धहर्षो भगवत्कथायां
     सञ्चोदितस्तं प्रहसन्निवाह ॥ ४२ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥