श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०६

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०५ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०६
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०७ →


ईशशक्तिप्रवेशेन स्थूलभूतानां जगत् निर्माणशक्तित्व
प्रदर्शनपूर्वकं विराड्‌विग्रहोत्पत्तिकथनम् -

ऋषिरुवाच -
(अनुष्टुप्)
इति तासां स्वशक्तीनां सतीनामसमेत्य सः ।
 प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ॥ १ ॥
 कालसञ्ज्ञां तदा देवीं बिभ्रत् शक्तिमुरुक्रमः ।
 त्रयोविंशति तत्त्वानां गणं युगपदाविशत् ॥ २ ॥
 सोऽनुप्रविष्टो भगवान् चेष्टारूपेण तं गणम् ।
 भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३ ॥
 प्रबुद्धकर्म दैवेन त्रयोविंशतिको गणः ।
 प्रेरितोऽजनयत्स्वाभिः मात्राभिः अधिपूरुषम् ॥ ४ ॥
 परेण विशता स्वस्मिन् मात्रया विश्वसृग्गणः ।
 चुक्षोभान्योन्यमासाद्य यस्मिन् लोकाश्चराचराः ॥ ५ ॥
 हिरण्मयः स पुरुषः सहस्रपरिवत्सरान् ।
 आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः ॥ ६ ॥
 स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान् ।
 विबभाजात्मनात्मानं एकधा दशधा त्रिधा ॥ ७ ॥
 एष ह्यशेषसत्त्वानां आत्मांशः परमात्मनः ।
 आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८ ॥
 साध्यात्मः साधिदैवश्च साधिभूत इति त्रिधा ।
 विराट्प्राणो दशविध एकधा हृदयेन च ॥ ९ ॥
 स्मरन्विश्वसृजामीशो विज्ञापितं अधोक्षजः ।
 विराजं अतपत्स्वेन तेजसैषां विवृत्तये ॥ १० ॥
 अथ तस्याभितप्तस्य कति चायतनानि ह ।
 निरभिद्यन्त देवानां तानि मे गदतः श्रृणु ॥ ११ ॥
 तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम् ।
 वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥ १२ ॥
 निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरेः ।
 जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥ १३ ॥
 निर्भिन्ने अश्विनौ नासे विष्णोः आविशतां पदम् ।
 घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत् ॥ १४ ॥
 निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभोः ।
 चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत् ॥ १५ ॥
 निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत् ।
 प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६ ॥
 कर्णौ अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिशः ।
 श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ १७ ॥
 त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः ।
 अंशेन रोमभिः कण्डूं यैरसौ प्रतिपद्यते ॥ १८ ॥
 मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत् ।
 रेतसांशेन येनासौ आनन्दं प्रतिपद्यते ॥ १९ ॥
 गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् ।
 पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥ २० ॥
 हस्तावस्य विनिर्भिन्नौ इन्द्रः स्वर्पतिराविशत् ।
 वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ २१ ॥
 पादौ अवस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत् ।
 गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ २२ ॥
 बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत् ।
 बोधेनांशेन बोद्धव्य प्रतिपत्तिर्यतो भवेत् ॥ २३ ॥
 हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् ।
 मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ २४ ॥
 आत्मानं चास्य निर्भिन्नं अभिमानोऽविशत्पदम् ।
 कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ २५ ॥
 सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत् ।
 चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६ ॥
 शीर्ष्णोऽस्य द्यौर्धरा पद्‍भ्यां खं नाभेरुदपद्यत ।
 गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः ॥ २७ ॥
 आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे ।
 धरां रजःस्वभावेन पणयो ये च ताननु ॥ २८ ॥
 तार्तीयेन स्वभावेन भगवन् नाभिमाश्रिताः ।
 उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः ॥ २९ ॥
 मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह ।
 यस्तून्मुखत्वाद् वर्णानां मुख्योऽभूद् ब्राह्मणो गुरुः ॥ ३० ॥
 बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः ।
 यो जातस्त्रायते वर्णान् पौरुषः कण्टकक्षतात् ॥ ३१ ॥
 विशोऽवर्तन्त तस्योर्वोः लोकवृत्तिकरीर्विभोः ।
 वैश्यस्तदुद्‍भवो वार्तां नृणां यः समवर्तयत् ॥ ३२ ॥
 पद्‍भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये ।
 तस्यां जातः पुरा शूद्रो यद्‌वृत्त्या तुष्यते हरिः ॥ ३३ ॥
 एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम् ।
 श्रद्धया आत्मविशुद्ध्यर्थं यज्जाताः सह वृत्तिभिः ॥ ३४ ॥
 एतत् क्षत्तर्भगवतो दैवकर्मात्मरूपिणः ।
 कः श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम् ॥ ३५ ॥
 तथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् ।
 कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम् ॥ ३६ ॥
 एकान्तलाभं वचसो नु पुंसां
     सुश्लोकमौलेर्गुणवादमाहुः ।
 श्रुतेश्च विद्वद्‌भिरुपाकृतायां
     कथासुधायां उपसम्प्रयोगम् ॥ ३७ ॥
 आत्मनोऽवसितो वत्स महिमा कविनाऽऽदिना ।
 संवत्सरसहस्रान्ते धिया योगविपक्वया ॥ ३८ ॥
 अतो भगवतो माया मायिनामपि मोहिनी ।
 यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९ ॥
 यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह ।
 अहं चान्य इमे देवाः तस्मै भगवते नमः ॥ ४० ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥