भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०५६

विकिस्रोतः तः
← अध्यायः ०५५ भविष्यपुराणम्
अध्यायः ०५६
वेदव्यासः
अध्यायः ०५७ →

दूर्वाष्टमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
शुक्ले भाद्रपदस्यैव पक्षेऽष्टम्यां युधिष्ठिर ।।
दूर्वाष्टमीव्रतं पुण्यं यः कुर्याच्छ्रद्धयान्वितः ।। १ ।।
न तस्य क्षयमाप्नोति संतानं सप्तषौरुषम् ।।
नंदते वर्द्धते नित्यं यथा पूर्वं तथा कुलम् ।। २ ।।
।। युधिष्ठिर उवाच ।। ।।
कुत एषा समुत्पन्ना दूर्वा कस्माच्चिरायुषा ।।
कस्माच्च सा पवित्रा च लोकनाथ ब्रवीहि मे।।३।।
।। श्रीकृष्ण उवाच ।।
क्षीरोदसागरे पूर्वं मथ्यमानेऽमृतार्थिना ।।
विष्णुना बाहुजंघाभ्यां यद्धृतो मन्दरो गिरिः ।। ४ ।।
भ्रमितो वै स वेगेन रोमण्युद्धर्षितानि वै ।।
तान्येतानि जलोर्मीभिरुत्क्षिप्तानि तदर्णवात् ।। ५ ।।
अजायत शुभा दूर्वा रम्या हरितशाद्वला ।।
एवमेषा समुत्पन्ना दूर्वा विधु तनूरुहा ।। ६ ।।
तस्याश्चोपरि विन्यस्तं मथितामृतमुत्तमम् ।।
देवदानवगन्धर्वैर्यक्षविद्याधरैस्तथा ।। ७ ।।
तत्राप्यमृतकुंभस्य पेतुर्न्निष्यंदबिंदवः ।।
तैरियं स्पृष्टमात्राभूद्दूर्वा रस्याऽजराऽमरा ।। ८ ।।
वंद्या पवित्रा देवैस्तु वंदिताभ्यर्चिता पुरा ।।
अष्टम्यां फलपुष्पैस्तु खर्जूरैर्न्नालिकेरकैः ।। ९ ।।
द्राक्षाक्षोटकपित्थैश्च बर्बरैर्लकुचैस्तथा ।।
नारिंगैर्जंबुकैराम्रैर्बीजपूरैश्च दाडिमैः ।। 4.56.१० ।।
दध्यक्षतैः सुपुष्पैश्च धूपनैवेद्यदीपकैः ।।
मंत्रेणानेन राजेन्द्र शृणु ष्वावहितेन च ।। ११ ।।
त्वं दूर्वेऽमृतजन्मासि वंदिता च सुरासुरैः ।।
सौभाग्यं संततिं कृत्वा सर्वकार्यकरी भव ।। १२ ।।
यथा शाखाप्रशाखाभिर्विस्तृतासि महीतले ।।
तथा ममापि संतानं देहि त्वमजरामरे ।। १३ ।।
एवमेषा पुरा पार्थ पूजिता त्रिदशोत्तमैः ।।
तेषां पत्नीवधूभिश्च भगिनीभि स्तथैव च ।। १४ ।।
पूजिताभ्यर्हिता वाचा गौर्या राजञ्छ्रिया तथा ।।
मर्त्यलोके वेदवत्या दमयंत्यापि सीतया ।। १५ ।।
सुकेश्या च घृताच्या च रंभया च सुकेशया ।।
सहन्या कामकंदन्या मेनकोर्वशिकादिभिः ।। १६ ।।
स्त्रीभिरेवार्चिता दूर्वा सौभाग्यसुखदायिनी ।।
स्नाताभिः शुचि वस्त्राभिः सखीभिः ससुहृज्जनैः ।। १७ ।।
दत्त्वा दानानि विप्रेभ्यः फलं दत्त्वार्चयेत्प्रभोः ।।
तिलपिष्टकगोधूमसप्तधान्यानि पांडव ।। १८ ।।
भक्षयित्वा सुहृन्मित्रसंबंधिस्वजने तथा ।।
या नार्यो विचरिष्यंति व्रतमेतत्पुरातनम् ।। १९ ।।
दूर्वाष्टमीति विख्यातं पुण्यं संतानकारकम् ।।
ताः सर्वाः सुखसौभाग्यपुत्रपौत्रादिभिस्तथा ।। 4.56.२० ।।
मर्त्ये लोके चिरं स्थित्वा ततः स्वर्गं गताः पुनः ।।
देवैरानंदितास्तत्र भर्तृभिः सह बांधवैः ।। २१ ।।।
वसंति रममाणस्ता यावदाभूतसंप्लवम् ।। २२ ।।
मेघावृतेंबरतले हरिते वनांते या साष्टमी शुभफला सफला नभस्ये ।।
दूर्वाफलाक्षततिलैः प्रतिपूज्य योषिद्दूर्वेव वृद्धिमुपयाति सुतैः सुहृद्भिः ।। २३ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिररसंवादे दूर्वाष्टमीव्रतवर्णनं नाम षट्पंचाशत्तमोऽध्यायः ।। ५६ ।।