भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०११

विकिस्रोतः तः
← अध्यायः ०१० भविष्यपुराणम्
अध्यायः ०११
वेदव्यासः
अध्यायः ०१२ →


कोकिलाव्रतवर्णनम्

रक्षाबन्धनम्
कोकिला Cochlea

।। युधिष्ठिर उवाच ।। ।।
स्वभर्त्रा सह संबद्धमहास्नेहो यथा भवेत् ।।
कुलस्त्रीणां तदाचक्ष्व व्रतं मम सुरोत्तम ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
यमुनायास्तटे पूर्वं मथुरास्ते पुरी शुभा ।।
तस्यां शत्रुघ्ननाम्नाभूद्राजा रामप्रतिष्ठितः ।। २ ।।
तस्य भार्या कीर्तिमाला नाम्नासीत्प्रथिता भुवि ।।
तया प्रणम्य भगवान्वशिष्ठो मुनिपुंगवः ।। ३ ।।
पृष्टः सुखं मुनिश्रेष्ठ कथं समुपजायते ।।
ब्रूहि मे तिलसम्बन्धकारणं व्रतमुत्तमम् ।। ४ ।।
एवमुक्तस्तया ज्ञानी वशिष्ठः कीर्तिमालया ।।
ध्यात्वा मुहूर्तमाचख्यौ कोकिलाव्रतमुत्तमम् ।। ५ ।।
।। श्रीवशिष्ठ उवाच ।। ।।
आषाढपूर्णिमायां तु संध्याकाले ह्युपस्थिते ।।
संकल्पयेन्मासमेकं श्रावणे श्वःप्रभृत्यहम् ।। ६ ।।
स्नानं करिष्ये नियता ब्रह्मचर्यस्थिता सती ।।
भोक्ष्यामि नक्तं भूशय्यां करिष्ये प्राणिनां दयाम् ।। ७ ।।
इति संकल्प्य पुरुषो नारी वा ब्राह्मणांतिके ।।
प्राप्यानुज्ञां ततः प्रातः सर्वसामग्रिसंयुतः ।। ८ ।।
पुरुषः प्रतिपत्कालाद्दन्तधावनपूर्वकम् ।।
नद्यां गत्वा तथा वाप्यां तडागे गिरिनिर्झरे ।। ९ ।।
स्नानं कुर्याद्व्रती पार्थ सुगन्धामलकैस्तिलैः ।।
दिनाष्टकं तथा पश्चात्सर्वौषध्या पुनः पृथक् ।। 4.11.१० ।।
वचयाष्टौ पुनः पिष्ट्वा शिरोरुहविमर्दनम् ।।
स्नात्वा ध्यात्वा रविं चैव वंदित्वा च पितॄनथ ।। ११ ।।
तर्पयित्वा तिलापिष्टैः कोकिलां पक्षिरूपिणीम् ।।
कलकण्ठीं शुभैः पुष्पैः पूजयेच्चंपकोद्भवैः ।। १२ ।।
पत्रैर्वा धूपनैवेद्यदीपालक्तकचंदनैः ।।
तिल तन्दुलदूर्वाग्रैः पूजयित्वा क्षमापयेत् ।।
नित्यं तिलव्रती भक्तो मंत्रेणानेन पांडव ।। १३ ।।
तिलसहे तिलसौख्ये तिलवर्णे तिलप्रिये ।।
सौभाग्यं द्रव्यपुत्रांश्च देहि मे कोकिले नमः ।। १४ ।।
इत्युच्चार्य ततः पश्चाद्गृहमभ्येत्य संयतः ।।
कृत्वाहारं स्वपेत्पार्थ यावन्मासः समाप्नुते ।।१५।।
मासांते ताम्रपात्र्यां तु कोकिलां तिलपिष्टजाम् ।।
रत्ननेत्रां स्वर्णपक्षां ब्राह्मणाय निवेदयेत्।। १६ ।।
वस्त्रैर्द्धनैर्गुडैर्युक्तां श्रावण्यां कुंडलेऽथ वा ।।
श्वश्रूश्वशुरवर्गे वा दैवज्ञे वा पुरोहिते ।।
व्यासे वा संप्रदातव्या व्रतिभिः शुभकाम्यया ।।१७।।
एवं या कुरुते नारी कोकिलाव्रतमादरात् ।।
सप्त जन्मानि सौभाग्यं सा प्राप्नोति सुविस्तरम् ।। १८ ।।
निःसापत्न्यं पतिं भव्यं सस्नेहं प्राप्य भूतले ।।
मृता गौरीपुरं याति विमानेनार्कवर्चसा ।। १९ ।।
एतद्व्रतं वशिष्ठेन मुनिना कथितं पुरा ।।
तथा चानुष्ठितं पार्थ समस्तं कीर्तिमालया ।। 4.11.२० ।।
तस्याश्च सर्वं संपन्नं वशिष्ठवचनादिह ।।
पुत्रसौभाग्यसंमानं शत्रुघ्नस्य प्रसादजम्।। २१ ।।
एवं यान्यापि कौंतेय कोकिलाव्रतमादरात् ।।
करिष्यति ध्रुवं तस्याः सौभाग्यं च भविष्यति ।।२२।।
ये कोकिलां कलरवां कलकंठपीठां यच्छंति साज्यतिलपिष्टमयीं द्विजेभ्यः ।।
ते नंदनादिषु वनेषु विहृत्य कामं मर्त्ये समेत्य मधुरध्वनयो भवंति ।। २३ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कोकिलाव्रत नामैकादशोऽध्यायः ।। ११ ।।