भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०१०

विकिस्रोतः तः
← अध्यायः ००९ भविष्यपुराणम्
अध्यायः ०१०
वेदव्यासः
अध्यायः ०११ →


करवीरव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
ज्येष्ठे मासि सिते पक्षे प्रथमेऽह्नि दिनोदये ।।
देवोद्यानभवं हृद्यं करवीरं समर्चयेत ।।१।।
रक्ततंतुपरीधानं गन्धधूपविलेपनैः ।।
विरूढैः सप्तधान्यैश्च नारंगैर्बीजपूरकैः ।। २ ।।
गुणकैर्घटकैर्दिव्यैर्नालिकेरैः सुशोभनैः ।।
अभ्युक्ष्याक्षततोयेन मंत्रेणैवं क्षमापयेत् ।। ३ ।।
करवीर विषावास नमस्ते भानुवल्लभ ।।
मौलिमंडनसद्रत्न नमस्ते केशवेशयोः ।। ४ ।।
आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।।
हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन् ।। ५ ।।
एवं भक्त्या समभ्यर्च्य दत्त्वा विप्राय दक्षिणाम् ।।
प्रदक्षिणामथो कृत्वा ततः स्वभवनं व्रजेत् ।। ६ ।।
एतद्व्रतं महाभाग सूर्याराधनकाम्यया ।।
अनसूयया च क्षमया सावित्र्या सत्यभामया ।। ७ ।।
दमयन्त्या सरस्वत्या गायत्र्या गंगया तथा ।।
अन्याभिरपि नारीभिर्मर्त्यलोकेऽप्यनुष्ठितम् ।।
करवीव्रतं पार्थ सर्वसौख्यफलप्रदम् ।। ८ ।।
संपूज्य रत्नकुसुमांचितसर्वशाखं नीलैर्दलैस्तततनुं करवीरवृक्षम् ।।
भुक्त्वा मनोऽभिलषितान्भुवि भव्यभोगानंते प्रयाति भवनं भरताग्र्य भानोः।। ।। ९ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे करवीरव्रतवर्णनं नाम दशमोऽध्यायः ।। १० ।।