देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः १३
वेदव्यासः‎
स्कन्धः ०१० →
भ्रामरीचरित्रवर्णनम् 

श्रीनारायण उवाच
 अथातः श्रूयतां शेषमनूनां चित्रमुद्‍भवम् ।
 यस्य स्मरणमात्रेण देवीभक्तिः प्रजायते ॥ १ ॥
 आसन्वैवस्वतमनोः पुत्राः षड् विमलोदयाः ।
 करूषश्च पृषध्रश्च नाभागो दिष्ट एव च ॥ २ ॥
 शर्यातिश्च त्रिशङ्‌कुश्च सर्व एव महाबलाः ।
 ततः षडेव ते गत्वा कालिन्द्यास्तीरमुत्तमम् ॥ ३ ॥
 निराहारा जितश्वासाः पूजां चक्रुस्ततः स्थिताः ।
 देव्या महीमयीं मूर्तिं विनिर्माय पृथक्पृथक् ॥ ४ ॥
 विविधैरुपचारैस्तां पूजयामासुरादृताः ।
 ततश्च सर्व एवैते तपःसारा महाबलाः ॥ ५ ॥
 जीर्णपर्णाशना वायुभक्षणास्तोयजीवनाः ।
 धूम्रपाना रश्मिपानाः क्रमशश्च बहुश्रमाः ॥ ६ ॥
 ततस्तेषामादरेणाराधनं कुर्वतां सदा ।
 विमला मतिरुत्पन्ना सर्वमोहविनाशिनी ॥ ७ ॥
 बभूवुर्मनुपुत्रास्ते देवीपादैकचिन्तनाः ।
 मत्या विमलया तेषामात्मन्येवाखिलं जगत् ॥ ८ ॥
 दर्शनं सञ्जगामाशु तदद्‍भुतमिवाभवत् ।
 एवं द्वादशवर्षान्ते तपसा जगदीश्वरी ॥ ९ ॥
 प्रादुर्बभूव देवेशी सहस्रार्कसमद्युतिः ।
 तां दृष्ट्वा विमलात्मानो राजपुत्राः षडेव ते ॥ १० ॥
 तुष्टुवुर्भक्तिनम्रान्तःकरणा भावसंयुताः ।
 राजपुत्रा ऊचुः
 महेश्वरि जयेशानि परमे करुणालये ॥ ११ ॥
 वाग्भवाराधनप्रीते वाग्भवप्रतिपादिते ।
 क्लींकारविग्रहे देवि क्लींकारप्रीतिदायिनि ॥ १२ ॥
 कामराजमनोमोददायिनीश्वरतोषिणि ।
 महामाये मोदपरे महासाम्राज्यदायिनि ॥ १३ ॥
 विष्ण्वर्कहरशक्रादिस्वरूपे भोगवर्धिनि ।
 एवं स्तुता भगवती राजपुत्रैर्महात्मभिः ॥ १४ ॥
 प्रसादसुमुखी देवी प्रोवाच वचनं शुभम् ।
 देव्युवाच
 राजपुत्रा महात्मानो भवन्तस्तपसा युताः ॥ १५ ॥
 निष्कल्मषाः शुद्धधियो जाता वै मदुपासनात् ।
 वरं मनोगतं सर्वं याचध्वमविलम्बितम् ॥ १६ ॥
 प्रसन्नाहं प्रदास्यामि युष्माकं मनसि स्थितम् ।
 राजपुत्रा ऊचुः
 देवि निष्कण्टकं राज्यं सन्ततिश्चिरजीविनी ॥ १७ ॥
 भोगा अव्याहता कामं यशस्तेजो मतिश्च ह ।
 अकुण्ठितत्वं सर्वेषामेष एव वरो हितः ॥ १८ ॥
 देव्युवाच
 एवमस्तु च सर्वेषां भवतां यन्मनोगतम् ।
 अथान्यदपि मे वाक्यं भूयतामादरादिदम् ॥ १९ ॥
 भवन्तः सर्व एवैते मन्वन्तरपतीश्वराः ।
 सन्तत्या दीर्घया भोगैरनेकैरपि सङ्‌गमः ॥ २० ॥
 अखण्डितबलैश्वर्यं यशस्तेजोविभूतयः ।
 भवितारो मत्प्रसादाद्‌राजपुत्राः क्रमेण तु ॥ २१ ॥
 श्रीनारायण उवाच
 एवं तेभ्यो वरान्दत्त्वा भ्रामरी जगदम्बिका ।
 अन्तर्धानं जगामाशु भक्त्या तैः संस्तुता सती ॥ २२ ॥
 ते राजपुत्राः सर्वेऽपि तस्मिञ्जन्मन्यनुत्तमम् ।
 राज्यं महीगतान्भोगान्बुभुजुश्च महौजसः ॥ २३ ॥
 सन्ततिं चाखण्डितां ते समुत्पाद्य महीतले ।
 वंशं संस्थाप्य सर्वेऽपि मनूनां पतयोऽभवन् ॥ २४ ॥
 भवान्तरे क्रमेणैव सावर्णिपदभागिनः ।
 प्रथमो दक्षसावर्णिर्नवमो मनुरीरितः ॥ २५ ॥
 अव्याहतबलो देव्याः प्रसादादभवद्विभुः ।
 द्वितीयो मेरुसावर्णिर्दशमो मनुरेव च ॥ २६ ॥
 बभूव मन्वन्तरपो महादेवीप्रसादतः ।
 तृतीयो मनुराख्यातः सूर्यसावर्णिनामकः ॥ २७ ॥
 एकादशो महोत्साहस्तपसा स्वेन भावितः ।
 चतुर्थश्चन्द्रसावर्णिर्द्वादशो मनुराड् विभुः ॥ २८ ॥
 देवीसमाराधनेन जातो मन्वन्तरेश्वरः ।
 पञ्चमो रुद्रसावर्णिस्त्रयोदशमनुः स्मृतः ॥ २९ ॥
 महाबलो महासत्त्वो बभूव जगदीश्वरः ।
 षष्ठश्च विष्णुसावर्णिश्चतुर्दशमनुः कृती ॥ ३० ॥
 बभूव देवीवरतो जगतां प्रथितः प्रभुः ।
 चतुर्दशैते मनवो महातेजोबलैर्युताः ॥ ३१ ॥
 देव्याराधनतः पूज्या वन्द्या लोकेषु नित्यशः ।
 महाप्रतापिनः सर्वे भ्रामर्यास्तु प्रसादतः ॥ ३२ ॥
 नारद उवाच
 केयं सा भ्रामरी देवी कथं जाता किमात्मिका ।
 तदाख्यानं वद प्राज्ञ विचित्रं शोकनाशकम् ॥ ३३ ॥
 न तृप्तिमधिगच्छामि पिबन्देवीकथामृतम् ।
 अमृतं पिबतां मृत्युर्नास्य श्रवणतो यतः ॥ ३४ ॥
 श्रीनारायण उवाच
 शृणु नारद वक्ष्यामि जगन्मातुर्विचेष्टितम् ।
 अचिन्त्याव्यक्तरूपाया विचित्रं मोक्षदायकम् ॥ ३५ ॥
 यद्यच्चरित्रं श्रीदेव्यास्तत्सर्वं लोकहेतवे ।
 निर्व्याजया करुणया पुत्रे मातुर्यथा तथा ॥ ३६ ॥
 पूर्वं दैत्यो महानासीदरुणाख्यो महाबलः ।
 पाताले दैत्यसंस्थाने देवद्वेषी महाखलः ॥ ३७ ॥
 स देवाञ्जेतुकामश्च चकार परमं तपः ।
 पद्मसम्भवमुद्दिश्य स नस्त्राता भविष्यति ॥ ३८ ॥
 गत्वा हिमवतः पार्श्वे गङ्‌गाजलसुशीतले ।
 पक्वपर्णाशनो योगी सन्निरुध्य मरुद्‌गणम् ॥ ३९ ॥
 गायत्रीजपसंसक्तः सकामस्तमसा युतः ।
 दशवर्षसहस्राणि ततो वारिकणाशनः ॥ ४० ॥
 दशवर्षसहस्राणि ततः पवनभोजनः ।
 दशवर्षसहस्राणि निराहारोऽभवत्ततः ॥ ४१ ॥
 एवं तपस्यतस्तस्य शरीरादुत्थितोऽनलः ।
 ददाह जगतीं सर्वां तदद्‍भुतमिवाभवत् ॥ ४२ ॥
 किमिदं किमिदं चेति देवाः सर्वे चकम्पिरे ।
 सन्त्रस्ताः सकला लोका ब्रह्माणं शरणं ययुः ॥ ४३ ॥
 विज्ञापितं देववरैः श्रुत्वा तत्र चतुर्मुखः ।
 गायत्रीसहितो हंससमारूढो ययौ मुदा ॥ ४४ ॥
 प्राणमात्रावशिष्टं तं धमनीशतसङ्‌कुलम् ।
 शुष्कोदरं क्षामगात्रं ध्यानमीलितलोचनम् ॥ ४५ ॥
 ददर्श तेजसा दीप्तं द्वितीयमिव पावकम् ।
 वरं वरय भद्रं ते वत्स यन्मनसि स्थितम् ॥ ४६ ॥
 श्रुतिमात्रेण सन्तोषकारकं वाक्यमूचिवान् ।
 श्रुत्वा ब्रह्ममुखाद्वाणीं सुधाधारामिवारुणः ॥ ४७ ॥
 उन्मीलिताक्षः पुरतो ददर्श जलजोद्‍भवम् ।
 गायत्रीसहितं देवं चतुर्वेदसमन्वितम् ॥ ४८ ॥
 अक्षस्रक्कुण्डिकाहस्तं जपन्तं ब्रह्म शाश्वतम् ।
 दृष्ट्वोत्थाय ननामाथ स्तुत्वा च विविधैः स्तवैः ॥ ४९ ॥
 वरं वव्रे स्वबुद्धिस्थं मा भवेन्मृत्युरित्यपि ।
 श्रुत्वारुणवचो ब्रह्मा बोधयामास सादरम् ॥ ५० ॥
 ब्रह्मविष्णुमहेशाद्या मृत्युना कवलीकृताः ।
 तदान्येषां तु का वार्ता मरणे दानवोत्तम ॥ ५१ ॥
 वरं योग्यं ततो ब्रूहि दातुं यः शक्यते मया ।
 नात्राग्रहं प्रकुर्वन्ति बुद्धिमन्तो जनाः क्वचित् ॥ ५२ ॥
 इति ब्रह्मवचः श्रुत्वा पुनः प्रोवाच सादरम् ।
 न युद्धे न च शस्त्रास्त्रान्न पुंभ्यो नापि योषितः ॥ ५३ ॥
 द्विपाद्‍भ्यो वा चतुष्पाद्‍भ्यो नोभयाकारतस्तथा ।
 भवेन्मे मृत्युरित्येवं देव देहि वरं प्रभो ॥ ५४ ॥
 बलं च विपुलं देहि येन देवजयो भवेत् ।
 इति तस्य वचः श्रुत्वा तथास्त्विति वचोऽब्रवीत् ॥ ५५ ॥
 दत्त्वा वरं जगामाशु पद्मजः स्वं निकेतनम् ।
 ततोऽरुणाख्यो दैत्यस्तु पातालात्स्वाश्रयस्थितान् ॥ ५६ ॥
 दैत्यानाकारयामास ब्रह्मणो वरदर्पितः ।
 आगत्य तेऽसुराः सर्वे दैत्येशं तं प्रचक्रिरे ॥ ५७ ॥
 दूतं च प्रेषयामासुर्युद्धार्थममरावतीम् ।
 दूतवाक्यं तदा श्रुत्वा देवराड् भयकम्पितः ॥ ५८ ॥
 देवैः सार्धं जगामाशु ब्रह्मणः सदनं प्रति ।
 ब्रह्मविष्णू पुरस्कृत्य जग्मुस्ते शङ्‌करालयम् ॥ ५९ ॥
 विचारं चक्रिरे तत्र वधार्थं ते सुरद्रुहाम् ।
 एतस्मिन्समये तत्र दैत्यसेनासमावृतः ॥ ६० ॥
 अरुणाख्यो दैत्यराजो जगामाशु त्रिविष्टपम् ।
 सूर्येन्दुयमवह्नीनामधिकारान्पृथक्पृथक् ॥ ६१ ॥
 स्वयं चकार तपसा नानारूपधरो मुने ।
 स्वस्वस्थानच्युताः सर्वे जग्मुः कैलासमण्डलम् ॥ ६२ ॥
 शशंसुः शङ्‌करं देवाः स्वस्वदुःखं पृथक्पृथक् ।
 महान् विचारस्तत्रासीत्किं कर्तव्यमतः परम् ॥ ६३ ॥
 न युद्धेन च शस्त्रास्त्रैर्न पुंभ्यो नापि योषितः ।
 द्विपाद्‍भ्यो वा चतुष्पाद्‍भ्यो नोभयाकारतोऽपि वा ॥ ६४ ॥
 मृत्युर्भवेदिति ब्रह्मा प्रोवाच वचनं यतः ।
 इति चिन्तातुराः सर्वे कर्तुं किञ्चिन्न च क्षमाः ॥ ६५ ॥
 एतस्मिन्समये तत्र वागभूदशरीरिणी ।
 भजध्वं भुवनेशानीं सा वः कार्यं विधास्यति ॥ ६६ ॥
 गायत्रीजपसंसक्तो दैत्यराड् यदि तां त्यजेत् ।
 मृत्युयोग्यस्तदा भूयादित्युच्चैस्तोषकारिणी ॥ ६७ ॥
 श्रुत्वा दैवीं तथा वाणीं मन्त्रयामासुरादृताः ।
 बृहस्पतिं समाहूय वचनं प्राह देवराट् ॥ ६८ ॥
 गुरो गच्छ सुराणां तु कार्यार्थमसुरं प्रति ।
 यथा भवेच्च गायत्रीत्यागस्तस्य तथा कुरु ॥ ६९ ॥
 अस्माभिः परमेशानी सेव्यते ध्यानयोगतः ।
 प्रसन्ना सा भगवती साहाय्यं ते करिष्यति ॥ ७० ॥
 इत्यादिश्य गुरुं सर्वे जग्मुर्जाम्बूनदेश्वरीम् ।
 सास्मान्दैत्यभयत्रस्तान् पालयिष्यति शोभना ॥ ७१ ॥
 तत्र गत्वा तपश्चर्यां चक्रुः सर्वे सुनिष्ठिताः ।
 मायाबीजजपासक्ता देवीमखपरायणाः ॥ ७२ ॥
 बृहस्पतिस्तदा शीघ्रं जगामासुरसन्निधौ ।
 आगतं मुनिवर्यं तं पप्रच्छाथ स दैत्यराट् ॥ ७३ ॥
 मुने कुत्रागमः कस्मात्किमर्थमिति मे वद ।
 नाहं युष्मत्पक्षपाती प्रत्युतारातिरेव च ॥ ७४ ॥
 इति तस्य वचः श्रुत्वा प्रोवाच मुनिनायकः ।
 अस्मत्सेव्या च या देवी सा त्वया पूज्यतेऽनिशम् ॥ ७५ ॥
 तस्मादस्मत्पक्षपाती न भवेस्त्वं कथं वद ।
 इति तस्य वचः श्रुत्वा मोहितो देवमायया ॥ ७६ ॥
 तत्याज परमं मन्त्रमभिमानेन सत्तम ।
 गायत्रीत्यागतो दैत्यो निस्तेजस्को बभूव ह ॥ ७७ ॥
 कृतकार्यो गुरुस्तस्मात्स्थानान्निर्गतवान्पुनः ।
 ततो वृत्तान्तमखिलं कथयामास वज्रिणे ॥ ७८ ॥
 संतुष्टास्ते सुराः सर्वे भेजिरे परमेश्वरीम् ।
 एवं बहुगते काले कस्मिंश्चित्समये मुने ॥ ७९ ॥
 प्रादुरासीज्जगन्माता जगन्मङ्‌गलकारिणी ।
 कोटिसूर्यप्रतीकाशा कोटिकन्दर्पसुन्दरी ॥ ८० ॥
 चित्रानुलेपना देवी चित्रवासोयुगान्विता ।
 विचित्रमाल्याभरणा चित्रभ्रमरमुष्टिका ॥ ८१ ॥
 वराभयकरा शान्ता करुणामृतसागरा ।
 नानाभ्रमरसंयुक्तपुष्पमालाविराजिता ॥ ८२ ॥
 भ्रामरीभिर्विचित्राभिरसंख्याभिः समावृता ।
 भ्रमरैर्गायमानैश्च ह्रींकारमनुमन्वहम् ॥ ८३ ॥
 समन्ततः परिवृता कोटिकोटिभिरम्बिका ।
 सर्वशृङ्‌गारवेषाढ्या सर्ववेदप्रशंसिता ॥ ८४ ॥
 सर्वात्मिका सर्वमयी सर्वमङ्‌गलरूपिणी ।
 सर्वज्ञा सर्वजननी सर्वा सर्वेश्वरी शिवा ॥ ८५ ॥
 दृष्ट्वा तां तरलात्मानो देवा ब्रह्मपुरोगमाः ।
 तुष्टुवुर्हृष्टमनसो विष्टरश्रवसां शिवाम् ॥ ८६ ॥

 देवा ऊचुः
 नमो देवि महाविद्ये सृष्टिस्थित्यन्तकारिणि ।
 नमः कमलपत्राक्षि सर्वाधारे नमोऽस्तु ते ॥ ८७ ॥
 सविश्वतैजसप्राज्ञविराट्सूत्रात्मिके नमः ।
 नमो व्याकृतरूपायै कूटस्थायै नमो नमः ॥ ८८ ॥
 दुर्गे सर्गादिरहिते दुष्टसंरोधनार्गले ।
 निरर्गलप्रेमगम्ये भर्गे देवि नमोऽस्तु ते ॥ ८९ ॥
 नमः श्रीकालिके मातर्नमो नीलसरस्वति ।
 उग्रतारे महोग्रे ते नित्यमेव नमो नमः ॥ ९० ॥
 नमः पीताम्बरे देवि नमस्त्रिपुरसुन्दरि ।
 नमो भैरवि मातङ्‌गि धूमावति नमो नमः ॥ ९१ ॥
 छिन्नमस्ते नमस्तेऽस्तु क्षीरसागरकन्यके ।
 नमः शाकम्भरि शिवे नमस्ते रक्तदन्तिके ॥ ९२ ॥
 निशुम्भशुम्भदलनि रक्तबीजविनाशिनि ।
 धूम्रलोचननिर्णाशे वृत्रासुरनिबर्हिणि ॥ ९३ ॥
 चण्डमुण्डप्रमथिनि दानवान्तकरे शिवे ।
 नमस्ते विजये गङ्‌गे शारदे विकचानने ॥ ९४ ॥
 पृथ्वीरूपे दयारूपे तेजोरूपे नमो नमः ।
 प्राणरूपे महारूपे भूतरूपे नमोऽस्तु ते ॥ ९५ ॥
 विश्वमूर्ते दयामूर्ते धर्ममूर्ते नमो नमः ।
 देवमूर्ते ज्योतिमूर्ते ज्ञानमूर्ते नमोऽस्तु ते ॥ ९६ ॥
 गायत्रि वरदे देवि सावित्रि च सरस्वति ।
 नमः स्वाहे स्वधे मातर्दक्षिणे ते नमो नमः ॥ ९७ ॥
 नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः ।
 सर्वप्रत्यक्स्वरूपां तां भजामः परदेवताम् ॥ ९८ ॥
 भ्रमरैर्वेष्टिता यस्माद्‌ भ्रामरी या ततः स्मृता ।
 तस्यै देव्यै नमो नित्यं नित्यमेव नमो नमः ॥ ९९ ॥
 नमस्ते पार्श्वयोः पृष्ठे नमस्ते पुरतोऽम्बिके ।
 नम ऊर्ध्वं नमश्चाधः सर्वत्रैव नमो नमः ॥ १०० ॥
 कृपां कुरु महादेवि मणिद्वीपाधिवासिनि ।
 अनन्तकोटिब्रह्माण्डनायिके जगदम्बिके ॥ १०१ ॥
 जय देवि जगन्मातर्जय देवि परात्परे ।
 जय श्रीभुवनेशानि जय सर्वोत्तमोत्तमे ॥ १०२ ॥
 कल्याणगुणरत्‍नानामाकरे भुवनेश्वरि ।
 प्रसीद परमेशानि प्रसीद जगतोरणे ॥ १०३ ॥
 श्रीनारायण उवाच
 इति देववचः श्रुत्वा प्रगल्भं मधुरं वचः ।
 उवाच जगदम्बा सा मत्तकोकिलभाषिणी ॥ १०४ ॥
 देव्युवाच
 प्रसन्नाहं सदा देवा वरदेशशिखामणिः ।
 ब्रुवन्तु विबुधाः सर्वे यदेव स्याच्चिकीर्षितम् ॥ १०५ ॥
 देवीवाक्यं सुराः श्रुत्वा प्रोचुर्दुःखस्य कारणम् ।
 दुष्टदैत्यस्य चरितं जगद्बाधाकरं परम् ॥ १०६ ॥
 देवब्राह्मणवेदानां हेलनं नाशनं तथा ।
 स्थानभ्रंशं सुराणां च कथयामासुरादृताः ॥ १०७ ॥
 ब्रह्मणो वरदानं च यथावत्ते समूचिरे ।
 श्रुत्वा देवमुखाद्वाणीं महाभगवती तदा ॥ १०८ ॥
 प्रेरयामास हस्तस्थान्भ्रमरान्भ्रामरी तदा ।
 पार्श्वस्थानग्नभागस्थान्नानारूपधरांस्तथा ॥ १०९ ॥
 जनयामास बहुशो यैर्व्याप्तं भुवनत्रयम् ।
 मटचीयूथवत्तेषां समुदायस्तु निर्गतः ॥ ११० ॥
 तदान्तरिक्षं तैर्व्याप्तमन्धकारः क्षितावभूत् ।
 दिवि पर्वतशृङ्‌गेषु द्रुमेषु विपिनेष्वपि ॥ १११ ॥
 भ्रमरा एव सञ्जातास्तदद्‌भुतमिवाभवत् ।
 ते सर्वे दैत्यवक्षांसि दारयामासुरुद्‌गताः ॥ ११२ ॥
 नरं मधुहरं यद्वन्मक्षिकाः कोपसंयुताः ।
 उपायो न च शस्त्राणां तथास्त्राणां तदाभवत् ॥ ११३ ॥
 न युद्धं न च सम्भाषा केवलं मरणं खलु ।
 यस्मिन्यस्मिन्स्थले ये ये स्थिता दैत्या यथा यथा ॥ ११४ ॥
 तत्रैव च तथा सर्वे मरणं प्रापुरुत्स्मयाः ।
 परस्परं समाचारो न कस्याप्यभवत्तदा ॥ ११५ ॥
 क्षणमात्रेण ते सर्वे विनष्टा दैत्यपुङ्‌गवाः ।
 कृत्वेत्थं भ्रमराः कार्यं देवीनिकटमाययुः ॥ ११६ ॥
 आश्चर्यमेतदाश्चर्यमिति लोकाः समूचिरे ।
 किं चित्रं जगदम्बाया यस्या मायेयमीदृशी ॥ ११७ ॥
 ततो देवगणाः सर्वे ब्रह्मविष्णुपुरोगमाः ।
 निमग्ना हर्षजलधौ पूजयामासुरम्बिकाम् ॥ ११८ ॥
 नानोपचारैर्विविधैर्नानोपायनपाणयः ।
 जयशब्दं प्रकुर्वाणा मुमुचुः सुमनांसि च ॥ ११९ ॥
 दिवि दुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ।
 पेठुर्वेदान्मुनिश्रेष्ठा गन्धर्वाद्या जगुस्तथा ॥ १२० ॥
 मृदङ्‌गमुरजावीणाढक्काडमरुनिःस्वनैः ।
 घण्टाशङ्‌खनिनादैश्च व्याप्तमासीज्जगत्त्रयम् ॥ १२१ ॥
 नानास्तोत्रैस्तदा स्तुत्वा मूर्ध्न्याधायाज्जलींस्तथा ।
 जय मातर्जयेशानीत्येवं सर्वे समूचिरे ॥ १२२ ॥
 ततस्तुष्टा महादेवी वरान्दत्त्वा पृथक्पृथक् ।
 स्वस्मिंश्च विपुलां भक्तिं प्रार्थिता तैर्ददौ च ताम् ॥ १२३ ॥
 पश्यतामेव देवानामन्तर्धानं गता ततः ।
 इति ते सर्वमाख्यातं भ्रामर्याश्चरितं महत् ॥ १२४ ॥
 पठतां शृण्वतां चैव सर्वपापप्रणाशनम् ।
 श्रुतमाश्चर्यजनकं संसारार्णवतारकम् ॥ १२५ ॥
 एवं मनूनां सर्वेषां चरितं पापनाशनम् ।
 देवीमाहात्म्यसंयुक्तं पठञ्शृण्वञ्शुभप्रदम् ॥ १२६ ॥
 यश्चैतत्पठते नित्यं शृणुयाद्योऽनिशं नरः ।
 सर्वपापविनिर्मुक्तो देवीसायुज्यमाप्नुयात् ॥ १२७ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
 दशमस्कन्धे भ्रामरीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥