पृष्ठम्:Kalidasa's Śakuntala.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Approximate Sanskrit Euivalents [132 8. 2 भोः । वयस्य ॥ किम् । तावत् । अस्याः । गीतिकायाः । गृहीतः । भवता । अक्षरार्थः । 8. 6 यत् । भवान् । आज्ञापयति ॥ भोः । वयस्य ॥ गृहीतः । त्वया । परकीयैः । हतैः । शिखण्डके । अच्छभछः ॥ तत् । अवीतरागस्य । इव । श्रमणस्य । नास्ति । इदानीम् । मे । मोक्षः । 8.1० का । गतिः । 9.12 इतः । इतः । एतु । देवः ॥ भर्तः । एषः । अभिनवसंमार्जनरमणीयः । सैनि हितहोमधेनुः । अमिशरणालिन्दकः ॥ तत् । आरोहतु। देवः । 1०. 1 देवस्य । भुजशब्दनिर्तृते । आश्रमे । : कुतः । एतत् ॥ किम् । तु । सुचरिता भिनन्दिनः । ऋषयः । देवम् । सभाजयितुम् । आगताः । इति । तर्कयामि । To. 4 इतः । इतः । भवन्तः । 12. 2 अम्मो ॥ किम् । इति । वामेतरम् । नयनम् । मे । विस्फुरति । 12.4 जात । प्रतिहतम् । अमङ्गलम् ॥ शुभानि2 । ते । भवन्तु । 13. 1 देव ॥ प्रसन्नमुखाः । खस्थकल्पाः । इव । ऋषयः । दृश्यन्ते । 14. 1 भर्तः ॥ दर्शनीयाकृतिः । खलु । लक्ष्यते । 14.3 हृदय ॥ किम् । एवम् । वेपसे ॥ आर्यपुत्रस्य । भावानुबन्धम् । स्मृत्वा । धीरत्वम् । तावत् । अवलम्बख । 16. 2 भद्रमुख ॥ वक्तुकामा। अस्मि ॥ न । मे । वचनावकाशः । अस्ति । कथयितुम्। इति। 7. a नापेक्षितः । गुरुजनः । अनया । न । त्वया । अपि । पृष्टाः । बन्धवः । 7. b एकक्रमेण 3 । वृते । किम् । भण्यताम् । एकम्-एकस्य । 17. 1 किम् । नु । खलु । आर्यपुत्रः । भणिष्यति । 17.3 हूं । सावलेपः । अस्य । वचनावक्षेपः । 18. > हृदय ॥ संवृत्ता । ते । आशङ्का । I केरक = आत्मीय, belonging to. C; p. H. I. 147; Gr. $ 176. – 2 or सुखानि. - 3 एकक्रमेण = अन्येोन्यम्. C.