पृष्ठम्:Kalidasa's Śakuntala.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20.2 एतावत् । खलु । वधूनाम् । उपदेश: ॥ जात ॥ मा । विस्मरिष्यसि । 20. 5 तात ॥ इतः । एव । प्रियसख्यौ । विनिवर्तिष्येते । 20. 8 कथम् । इदानीम् । तातस्य । अङ्कात् । परिभ्रष्टा । मलयपर्वतोन्मूलिता ॥ इव । चन्दनलता । देशान्तरे । जीवितं । धारयिष्यामि । 21. 1 तात ॥ वन्दे । 21. 3 सख्यौ ॥ एतम् ॥ द्वे । अपि । माम् । समम् । एव । परिष्वजेथाम् । 21.4 सखि ॥ यदि । कदा । अपि । सः । राजर्षिः । प्रत्यभिज्ञानमन्थरः । भवेत् । ततः । असै । आत्मनः । नामधेयाङ्कितम् । अहुरीयकम् । दर्शविष्यसि । 21. 6 अनेन । संदेहेन । वाम् । कम्पितम् । मे । हृदयम् । 21. 7 सखि ॥ मा । बिभीहि ॥ खेहः । पापम् । आशङ्कते । 21.० तात ॥ कदा । नु । खलु । भूयः । तपोवनम् । प्रेक्षिष्ये । 2. 1 जात ॥ परिहीयते । ते । गमनवेला ॥ तत् । निबर्तय । पितरम् ॥ अथ । वा । चिरेण । अपि । एषा । न । निवर्तयिष्यति ॥ तत् । निबर्तताम् । भवान् । 22.4 तपोवनव्यापारेण । . निरुत्कण्ठः । तातः ॥ अहम् । पुनः । उत्कण्ठाभागिनी । 23.3 हा-धिक् । हा-धिक् ॥ अन्तरिता । शकुन्तला । वनराजिभिः । 23. 7 तात ॥ शकुन्तलाविरहितम् । शून्यम् । इव । तपोवनम् । प्रविशावः । 7.3 मेोः ॥ गोवृन्दारकः । इति । भणितस् । ऋषभस्य । परिश्रमः । नश्यति । 7. 7 भोः । वयस्य ॥ संगीतशालान्तरे । कर्णम् । देहि ॥ लयशुद्धायाः । वीणायाः । स्वरसंयोगः । श्रूयते ॥ जाने। तत्रभवती। हंसवती । वर्णपरिचयम् । करोति । इति । 8. a अभिनवमधुलोभभावितः । तथा । परिचुम्ब्य । चूतमञ्जरीम् । 8. b कमलवसातमात्रानतः । मधुकर । विस्मृतः । असि । एनाम् । कथम् । ! C. एताबान् . - 2 See Gr. $ 5or . 0.०१० (Google