पृष्ठम्:Kalidasa's Śakuntala.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

IV. 13.7–] Approximate Sanskrit E9uivalents [13० तपोवनस्य । अपि । अवस्थाम् । प्रेक्षस्व । तावत् । 14. a उछलति ! दर्भकवलम् । मृगी । परित्यक्तनर्तना । मयूरी । 14. b अपसृतपाण्डुपत्ता: । मुञ्चन्ति । अङ्गानि । इव । लताः । 14. 1 तात ॥ लताभगिनीम् । तावत् । माधवीम् । आमन्त्रयिष्यामि 2 । 14. 3 लताभगिनि । प्रत्यालिङ्ग । माम् । शाखामयैः । बाहुभिः3 ॥ अद्य । प्रभृति । दूरव र्तिनी । खलु । ते । भविष्यामि ॥ तात ॥ अहम् । इव । इयम् । त्वया । चिन्तनीया । 15.2 सखि । एषा । द्वयोः । अपि । वाम् । हस्ते । निक्षेपः । 15. 3 अयम् । जनः । कस्मिन् । इदानीम् । समर्पितः । 15. 6 तात ॥ एषा । उटजपर्यन्तचारिणी । गर्भभारमन्थरा । मृगवधूः । यदा । सुख प्रसवा भवेत् । तदा । मे । कम् । अपि । प्रियनिवेदयितारम् । विसर्जयिष्यथ ॥ । मा। एतत् । विस्मरिष्यथ । 15.1० अम्मेो ॥ कः । नु । खलु । एषः । पदाक्रान्तः । इव । मे । पुनः । पुनः । वसनान्ते। सज्जति । 16. 1 वत्स ॥ किम् । माम् । सहवासपरित्यागिनीम् । अनुबधासि ॥ ननु । अचिरप्रसू तोपरतया । जनन्या । विना । यथा । मया । वर्धितः । असि । तथा। इदानीम्। अपि । मया। विरहितम् । तातः । त्वाम् । चिन्तयिष्यति ॥ तत् । निवर्तस्व । वत्स । निवर्तस्व । 17. 5 सखि ॥ न । नः । आश्रमपदे । अस्ति । कः । अपि । चित्तवान् । यः । त्वया। विरह्ममाणः । अद्य । न । उत्सुकः । कृतः ॥ प्रेक्षस्व । 18. a पुटकिनीपत्तान्तरिताम्4 । व्याहृतः । नानुव्याहरति । प्रियाम् । 18.b मुखेोब्यूढमृणालः5 । त्वयि । दृष्टिम् । ददाति । चक्रवाकः । उललइ is a de5-word, of which उग्गिलइ and उग्गिण्ण are explanatory glosses ([. ed. p. 191, note 2) . – 2 (C. आमन्तयिष्ये. - 3 H. 1.36. 4 पुटकिणी = पद्मिनी. C. - 5 For उठवूढ cp. H. I. 120. Dotect, Google