पृष्ठम्:Kalidasa's Śakuntala.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

of the Prakrit words. [-W.21. 19 18. 7 जात ॥ मा । लज्जस्व ॥ अपनेष्यामि । तावत् । ते । अवगुण्ठनम् ॥ ततः । भर्ता । त्वाम् । अभिज्ञास्यति । 19. 1 अहो । धर्मपेक्षिता । भर्तुः ॥ ईदृशम् । नाम । सुखोपनतम् । स्त्रीरस्रम् । प्रेक्ष्य । कः । अन्यः । विचारयति । 19. 6 हा-धिक् । हा-धिक् ॥ कथम् । परिणये । एव । संदेहः ॥ भमा । इदानीम् । मे । दूरारोहिणी । आशालता । 20.3 इदम् । अवस्वान्तरम् । गते । तादृशे । अनुरागे । किम् । वा । खारितेन ! ॥ अथ । वा । आत्मा । इदानीम् । मे । शोधनीयः ॥ भवतु ॥ व्यवसिष्यामि ॥ आर्यपुत्र ॥ अथ । वा । संशयितः । इदानीम् । एषः । समुदाचारः ॥ पैरव ॥ युक्तम् । नाम । तव । पुरा । आश्रमपदं । सद्भावोत्तानहृदयम् । इमम् । जनम् । तथा । समयपूर्वम् । संभाव्य । सांप्रतम् । ईदृशैः । अक्षरैः । प्रत्याख्यातुम् । 21. 1 भवतु ॥ परमार्थतः । यदि । परपरिग्रहशङ्गिना । त्वया । इदम् । प्रयुक्तम् । तत् । अभिज्ञानेन । केनापि । तब । संदेहम् । अपनेष्यामि । 21.4 हा-धिक् । हा-धिक् ॥ अङ्गरीयकशून्या । मे । अङ्खली । 21.6 जात। ननु । ते । शक्रावतारे । शचीतीर्थे । उदकम् । वन्दमानायाः । प्रभ्रष्टम् । 21. 9 अत्र । तावत् । विधिना । दर्शितम् । प्रभुत्वम् ॥ अपरम् । ते । कथयिष्यामि । 21.11 ननु । एकदिवसम् । वेतसलतामण्डपे । नलिनीपत्तभाजनगतम् । उदकम् । तव । हते । संनिहितम् । आसीत् । 21.14 तत्क्षणम् । सः । मम । पुत्रकृतकः । मृगशावकः । उपस्थितः ॥ ततः । त्वया । अयम् । तावत् । प्रथमम् । पिबतु । इति । अनुकम्पिना । उपच्छन्दितः ॥ न । पुनः । ते । अपरिचितस्य । हस्तात् । उदकम्। उपगतः । पातुम् ॥ पश्चात् । तस्मिन् । एव । उदके । मया । गृहीते । कृतः । तेन । प्रणयः । अत्रान्तरे । विहस्य । भणितम् । त्वया ॥ सत्यम् । सर्वः । सगन्धे। विश्वसिति । यतः । द्वैौ। अपि । ! Orig. स्मरापितेन. – 2 For *चक्खिदु = "ख्यातुम् see Gr. $ 499 . [Digitized by ७ Google