पृष्ठम्:Kalidasa's Śakuntala.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[-wi.29.6 6 अहिणन्दिस्सदि त्ति । ता ण जुत्तं मम एत्थ विलम्बिढुं । जाब इमिणा वुत्तन्तेण पिअसहिं सउन्तलं समस्ससेमि । ॥ इत्युञ्जान्तकेन निष्क्रान्ता । नेपथ्ये । भो । अब्बम्हण्णं अब्बम्हण्णं । 9राजा । । प्रत्यागतचेतनः कर्ण दत्त्वा ॥ अये । माधव्यस्येवार्तनादः । चेटी । भट्टा । मा णाम सो माधव्वतवस्सी पिङ्गलिआमिस्सिआहिं चित्तफलअहत्थो पाविदो भविस्सदि । 12 राजा । चतुरिके । गच्छ । मद्वचनादनिषिद्धपरिजनां देवीमुपालभख । चेटी । जं देवो आणवेदि । ॥ इति निष्क्रान्ता ॥ नेपथ्ये । भो । अब्बम्हण्णं अब्बम्हण्णं । 15राजा । परमार्थतो भीतिभिन्नखरो ब्राह्मणः । कः को ऽत्र भोः । प्रविश्य कञ्चुकी । आज्ञापयतु देवः । राजा । निरूप्यतां किमेवं माधव्यमाणवकः क्रन्दतीति । 18 कञ्चुकी । यावदालोकयामि । ॥ इति निष्क्रम्य ससंभ्रमं पुनः प्रविष्टः । राजा । पार्वतायन । न खलु किं चिदत्याहितम् । कञ्चुकी । एवम् । 21 राजा । तत्कुतो ऽयं वेपथुः । तथा हेि प्रागेव जरसा कम्पः सविशेषेण संप्रति । आविष्करोति सर्वाङ्गमश्वत्थमिव मारुतः ।। २९ ।। कञ्चुकी । परित्रायतां सुहृदं महाराजः । राजा । कस्मात्परित्रातव्य । 3कञ्चुकी । महतः कृच्छ्रात् । राजा । अयि । भिन्नार्थमभिधीयताम् । कञ्चुकी । यो ऽसौ दिगवलोकनमासादो मेघच्छन्नो नाम । 6राजा । किं तत्र । 0.०१० (Google