पृष्ठम्:Kalidasa's Śakuntala.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi.26.d-] अभिज्ञानशकुन्तले [88 वसुंधरा काल इवोप्तबीजा ॥ २६ ॥ मिश्रकेशी । अपरिचत्ता दाणिं दे भविस्सदि । चेटी । ॥ जनान्तिकम् ॥ अजे । एदं पत्तं पेसअन्तेण दिउणाणुदावो किदो 3भट्टा अमचेण । ता मेहच्छण्णावट्टिदं संतावणिव्वावइत्तअं अज्जमाधव्वं गेण्हिअ आअच्छ । प्रतीहारी । सुहु दे भणिदं । ।॥ इति निष्क्रान्ता ॥ 6राजा । अहो । दुःषन्तस्य संशयमारूढाः पिण्डभाजः । अस्मात्परं बत यथास्मृति संभृतानि को नः कुले निवपनानि करिष्यतीति । नूनं प्रसूतिविकलेन मया सिक्तं धौताश्रुसेकमुदकं पितरः पिबन्ति ॥ २७ ॥ मिश्रकेशी । सदि क्खु दीवे ववधाणदोसेण अन्धआरं अणुभवदि राएसी । चेटी । भट्टा । अलं संताविदेण । वअत्थो जेव पहू अवरासुं देवीसुं 3 अणुरूवपुत्तजम्मेण पुव्वपुरिसाणं अरिणो भविस्सदि । ॥ आत्मगतम् । ण मे वअणं पडिच्छदि भट्टा । अध वा अणुरूवं जेब ओसधं आद णिअत्तेदि । 6राजा । । शोकनाटितकेन ॥ सर्वथा आमूलशुद्धसंतति कुलमेतत्पौरवं प्रजावन्ध्ये । मय्यस्तमितमनायें देश इव सरखतीस्रोतः ॥ २८ ॥ ॥ इति मोहमुपागतः ॥ चेटी । । ससंभ्रमम् ॥ समस्ससदु समस्ससदु भट्टा । 3 मिश्रकेशी । किं इदाणि जेव णं णिव्वुदं करइस्सं । अघ वा सुदं मए सउन्तलं संभावअन्तीए देवजणणीए मुहादो जण्णभाअसमूसुआओ देवदाओो जेव तधा करइस्सान्त जधा सा भत्ता तुमं अरेण धम्मवर्ति [Digitized by (Google