पृष्ठम्:Kalidasa's Śakuntala.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

63] नामयमक्षपूर्वकमिदमाह राजा । केिमाज्ञापयति । 6शाङ्गरवः । यन्मिथःसमवायादिमां मदीयां दुहितरं भवानुपयेमे तन्मया भीतिमता युवयोरनुज्ञातम् । कुतः । त्वमतां भाग्रहरः स्मृतो ऽसि नः शकुन्तला मूर्तिमतीव सत्क्रिया । समानर्यस्तुल्यगुणं वधूवरं विरस्य वाच्यं न गतः प्रजापतिः ।। १६ ।। तदिदानीमापमसत्त्वेयं गृङ्गतां सहधर्मचरणायेति । गौतमी । भद्दह । वतुकाम म्हि । ण मे वअणावकासो त्थि कधिढुं ति । 3राजा । आयें । कथ्यताम् । गौतमी । णावेक्खिओो गुरुअणो इमीअ ण तुमे षि शुच्छिआ बन्धू । एकमेण वरिए किं भण्णउ एकमेकस्स ॥ १७ ॥ शकुन्तला। किं णु क्खु अजउत्तो भणिस्सदि । राजा । । साशङ्कमाकुलमाकण्यै ॥ अये । किमिदमुपन्यस्तम् । 3शकुन्तला । । खगतम् ॥ हुँ । साबलेो से बअणावक्खेवो । शाङ्गरवः । किं नाम किमिदमुपन्यस्तमिति । ननु भवानेव सुतरां [– v. 18.1 सतीमपि ज्ञातिकुलैकसंश्रयां जनो ऽन्यथा भर्तृमतीं विशङ्कते । अतः समीपे परिणेतुरिष्यते मियामिया वा प्रमदा स्वबन्धुभिः । ।॥ १८ ॥ राजा । किमत्रभवती मया परिणीतपूर्वा । 0a० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/८३&oldid=83606" इत्यस्माद् प्रतिप्राप्तम्