पृष्ठम्:Kalidasa's Śakuntala.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5] चतुर्थो ऽङ्गः 3 कण्वः । वत्से । अमी वेद परितः कृतधिष्ण्याः समिद्वन्तः प्रान्तविस्तीर्णदर्भाः । अपन्नन्तो दुरितं हव्यगन्धै तानास्त्वां वह्नयः पालयन्तु ॥ १० ॥ ॥ शकुन्तला प्रदक्षिणं करोति ॥ कण्वः । वत्सं । प्रतिष्ठस्वेदानीम्।। सदृष्टिविक्षेपं। क नु ते शारवशारद्वतमिश्राः। 3प्रविश्य शिष्यौ । भगवन् । इमौ खः । कण्वः । वत्स शारब । भगिन्याः पन्थानमादेशय । शिष्यः । इत इतो भवती । । सर्वे परिक्रामन्ति । 6कण्वः । भो भोः संनिहितवनदेवतास्तपोवनतरवः । पातुं न प्रथमं व्यवस्यति जलं युष्माखसित्तेषु या नादत्ते प्रियमण्डनापि भवतां लेहेन या पछवम् । आद्ये वः कुसुममछत्तिसमये यस्या भवत्पुत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ ११ ॥ शाङ्गरवः । । कोकिलशब्दं सूचयित्वा ॥ भगवन् । अनुमतगमना शकुन्तला सा तरुभिरियं वनवासबन्धुभिः । परभृतविरुतं कलं यदासीत्प्रतिबचनीकृतमेभिरात्मनः ।। १२ ।। नेपथ्ये । रम्यान्तरः कमलिनीहरितैः सरोभि इछायामैर्नियमिताकैमरीचितापः । शान्तानुकूलपबनश्च शिवश्च पन्थाः ॥ १३ ॥ ॥ सर्वे सविस्मयमाकर्णयन्ति । Dated b (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/७१&oldid=83579" इत्यस्माद् प्रतिप्राप्तम्