पृष्ठम्:Kalidasa's Śakuntala.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1V. 13.2-] गौतमी । जाद । णादिकुलसिणिद्धं अब्भणुण्णादा सि तवोषणदेवदाहिं । 3ता पणम भअवदीणं । शकुन्तला । । सप्रणामं परिक्रम्य जनान्तिकम्।। पिअंषदे । अज्जउत्तदंसणुस्सुआए वि अस्समपदं परिचअन्तीए दुक्खदुक्खेण चलणा मे पुरोमुद्दा णिवडन्ति । 6प्रियंवदा । ण केवलं तुमं जेव तवोवणविरहकादरा । तए उवत्थिदवि ओो अस्स तवोवणस्स वि अवत्थं पेक्ख दाव । उछलइ दब्भकवलं मई परिचत्तणचणा मोरी । ओसरिअपण्डुवत्ता मुअन्ति अङ्गाइ व लआओ ॥ १४ ॥ शकुन्तला । । स्मृत्वा ॥ ताद । लदाबहिणिअं दाव माहवेिं आमन्तइस्सं । कण्वः । वत्से । अवैमि ते तस्यां सौहार्दम् । इयं सा दक्षिणे । पश्थ । 3शकुन्तला । । उपेत्य लतामालिङ्गय ॥ लदाबहिणिए। पञ्चालिङ्ग मं साहामईहिं बाहाहिं । अज्ज पहुदि दूरवत्तिणी खु दे भविस्सं । ताद । अहं विअ इअं तए चिन्तणी आ । 6 कण्वः । वत्से संकल्पितं प्रथममेव मया त्वदर्थे भर्तारमात्मसदृशं खगुणैर्गतासि । अस्यास्तु संप्रति वरं त्वयि वीतचिन्तः कान्तं समीपसहकारमिमं करिष्ये ॥ १५ ॥ तदितः पन्थानं प्रतिपद्यस्व । शकुन्तला । । सख्यावुपेत्य । हला । एसा दोण्णं पि वो हत्थे णिक्खेवो । 3सख्यौ। अअं जणो कस्सिं दाणिं समप्पिदो । ॥ इति बाष्पं विसृजतः ॥ कण्वः । अनुसूये प्रियंवदे । अलं रुदितेन । ननु भवतीभ्यामेव शकुन्तला स्थिरीकर्तव्या । । सर्वे परिक्रामन्ति । 6शकुन्तला । ताद । एसा उडअपज्जन्त आरिणी गब्भहारमन्थरा मिअवहू [52 [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/७२&oldid=83581" इत्यस्माद् प्रतिप्राप्तम्