पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३३
तृतीयोऽध्यायः ।

इत्याद्या “अथ यो वेदेदं जिघ्राणी'त्यनता । तया“हँ
ब्रह्मास्मी'त्यस्य शेषः ।
 अहमः प्रत्यगामायों निरस्ताशेषयुष्मदः ।
 बम्भणीति श्रुतिन्यया योऽयमित्यादिनाऽसकृत् ४०
कथं पुनरयमर्थोऽवसीयते । अहंव्याजेनात्रात्माथों बुबोधयिषित इति । यतः ।
 एष आात्मा स्वयंज्योती रविसोमाग्विाक्षु सः ।
 इतेष्वस्तं दृगेवास्ते भासयंश्चितचेष्टितम् ॥ ४१ ॥


महावाक्यशेषभूतस्यार्थमभिधायाधुनानेन श्लोकेनाहं ब्रह्मास्मीति महावाक्यशेषभूतस्य योऽयं विज्ञानमय इत्यादिवाक्यस्यार्थमाह अहम इति । “अहं ब्रह्मास्मी'ति म हावाक्यगताहम्पदस्य लिलक्षयिषितवाक्यार्थानुरोधेन निरस्ताशेषयुष्मदो व्यावर्चितताशेषानात्मजातस्य प्रत्यगात्मा लक्ष्योऽर्थ इति “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुष' इति श्रुतिश्चतुर्विधान्वयव्यतिरेकलक्षणन्यायोपेता तात्पर्येणाचष्ट इत्यर्थः । यद्वा । निरस्ताशेषयुष्मदः शोधिततत्त्वंपदार्थस्य मुमुक्षोरित्यर्थः । अथवा । निरस्ताशेषयुष्मद् इति हेतौ पञ्चमी । निरस्ताशेषयुष्मत्वादित्यर्थः ॥ ४० ॥

 कया पुनरुपपत्याहंशब्दो वाच्यार्थ परित्यज्य लक्षणया कूटस्थात्मनि प्रवर्तत इत्युत्तरश्लोकापेक्षामाह कथमिति । वाक्यशेषान्यथानुपपत्येत्युत्तरश्लोकमवतारयति यत इति । एष इति । “अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽस्रौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इती'त्युपक्रम्यादित्यादिबाह्याभ्यन्तरज्योतिषामुपरम“आत्मैवाऽस्य ज्योतिर्भवतीत्यात्मनेवायं ज्योतिषास्ते पल्ल्ययते कर्म कुरुते विपल्येतीति' इति च बुद्धयादिसाक्षिणं कूटस्थत्वेन प्रतिपादितत्वादित्यथः ॥ ४१ ॥