पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


“कर्माज्ञानसमुत्थावादि'युक्तो हेतुस्तस्य च समर्थनं
र्वमेवाभिहितं *हितं सम्प्रेप्सतामि'त्यादिना । तदर्भ
चयार्थमविद्यान्वयेन च संसारान्वयित्वं प्रदर्शयिष्याम
 ब्राह्मण्याद्यात्मके देहे लात्वा नात्मेति भावनाम् ।
 श्रुतेः किङ्करतामेति वाञ्जानःकायकर्मसु ॥ ३९ ॥
यस्मात्कामाज्ञानसमुत्थमव तस्मातव्द्यावृतौ निवर्त
इति । उच्यते ।


त्वान्न विपर्ययज्ञानेन सम्यग्ज्ञानबाधः सम्भवतीत्यर्थः । अस्तु तर्हि बा कालादुत्तरकालमुत्पत्रैद्वैतप्रत्ययैर्विद्याया बाध इत्याशङ्कय तस्मिन्न काले बाधकविद्यासंस्कारजनितप्रत्ययानां बलवत्वात्तेषामेव द्वैतप्र यबाधकत्वोपपत्तेर्नेवमित्याह तद्वासनानिमित्तत्वमिति । यद्वा । तः सना इत्यविद्यावासनाः कथ्यन्ते ता स्मृतिं विदुषो जनयन्ति तत अभाप न द्वैतस्मृतिभिरपि विद्याया बाध इत्यर्थः ॥ ३८ ॥

 वृत्तानुकीर्तनपूर्वकं चत्तिष्यमाणाविद्यान्वयग्रन्थस्य तात्पर्यमाह मज्ञानेति । अज्ञानसमुत्थत्वात्कर्माशाननिवर्तकं न भवतीत्युक्तम् । इ नीमध्यासपूर्वककर्माधिकारहेतुत्वादपि कर्मणामज्ञाननिवर्तकत्वं नास् ति युक्तयन्तरप्रदर्शनायश्लोकारम्भ इत्यर्थः । प्रदर्शयिष्यामीत्यत आहे प्रदर्शयिष्यामीत्यतो हेतोराह एतदर्थमाहेति यावत् । ब्राह्मण्याद्यात्म इति । वर्णाश्रमवयोवस्थाविशेषवति देहे । ना पुरुष आत्मेतिभाव लात्वा समादायेत्यविद्यान्वयो दर्शितः । सांप्रतं तदधीनं कर्तृत्वभो त्वादिसंसारान्वयं दर्शयति श्रुतेरिति । किङ्करतां तन्नियोगात्तदु कारिताम् । ततश्च कर्मणामविद्याविनाभूतत्वान्नाविद्यानिवर्तकत्वा त्यथः ॥ ३९ ॥

 एवमन्वयमुक्त्वा तह्यतिरिक्त कर्मव्यतिरेकमाख्यातुमुत्तरश्लोक