पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः २ ]
१७
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ॥
निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीमिव ॥ २१९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे प्रथमः सर्गः ॥ १ ॥


द्वितीयः सर्गः ॥ २ ॥

हनुमता लङ्काया राक्षसगणरक्षणादिनिरीक्षणेनेतरदुराधर्षत्वादिचिन्तनपूर्वकं बिडालतुल्यपरिमाणकवपुषासता चन्द्रोदयसमये लङ्काप्रवेशनं ॥ १ ॥

स सागरमनाधृष्यमतिक्रम्य महाबलः ॥ [१]त्रिकूटशिखरे लङ्कां [२]स्थितां स्वस्थो ददर्श ह ॥ १ ॥
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ॥ [३]अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो [४]यथा ॥ २ ॥
योजनानां [५]शतं श्रीमांस्तीर्त्वाऽप्युत्तमविक्रमः ॥ अनिश्श्वसन्कपिस्तत्र न ग्लानिमधिगच्छति ॥ ३ ॥
शतान्यहं योजनानां क्रमेयं सुबहून्यपि ॥ किं पुनस्सागरस्यान्तं संख्यातं शतयोजनम् ॥ ४ ॥
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ॥ जगाम वेगवॉल्लङ्कां लङ्घयित्वा महोदधिम् ॥ ५ ॥
शाद्वलानि च नीलानि गन्धवन्ति वनानि च ॥ [६]गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ ६ ॥
शैलांश्च [७]तरुसंछन्नान्वनंराजीश्च पुष्पिताः ॥ अभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः ॥ ७ ॥
स तसिन्नचले तिष्ठन्वनान्युपवनानि च ॥ स नगाग्रे [८]च तां लङ्कां ददर्श पवनात्मजः ॥ ८ ॥
सरलान्कर्णिकारांश्च खर्जरांश्च सुपुष्पितान् ॥ प्रि[९]यालान्मुचुलिन्दांश्च कुटजान्केतकानपि ॥ ९ ॥
प्रियङ्गून्गन्धपूर्णांश्च नीपान्स[१०]प्तच्छदांस्तथा ॥ [११]असनान्कोविदारांश्च करवीरांश्च पुष्पितान् ॥ १० ॥
पुष्प[१२]भारनिबद्धांश्च तथा मुकुलितानपि ॥ पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् ॥ ११ ॥
हंसकारण्डवाकीर्णा वापीः [१३] पद्मोत्पलायुताः ॥ आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् ॥ १२ ॥


रूपं पूर्वरूपं विहाय । वृत्तमुपजातिः ॥ २१८-२१९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने 'प्रथमः सर्गः ॥ १ ॥


 स सागरमित्यादि ॥ १-३ ॥ समुद्रलङ्घने कुतो ग्लानिं नाध्यगच्छदित्यत्राह---शतानीति ॥ ४-५ ॥ पाण्डवन्ति स्थूलोपलवन्न्ति । नामैकदेशे नामग्रहणेन

गण्डशब्देन गण्डशैल उच्यते ॥ ६-७ ॥ स तस्मिन्नित्यर्धे ददर्शेत्यपकृष्यते ॥ ८ ॥ सरलान् यूपसरलान् कर्णिकारान्परिव्याधान् । खर्जूरान् कण्टकच्छदान् । प्रियालान् धनुःपटान् । मुचुलिन्दान् जम्बीरान् ॥ ९ ॥ प्रियङ्गून् फलिनः । गन्धपूर्णान् नीपान् असनान् । कोविदारान् चमरिकान् ॥ १०-११ ॥ आक्रीडान् सर्वसाधारणक्रीडास्थानानि ॥ १२ ॥


 स० खस्थउत्तरत्रकथंकर्तव्यमितिचित्तवैक्लब्यरहित ॥ १० ॥ रामानु० समुद्रलङ्घनेकुतःश्रमंनाध्यगच्छत्तत्राह----शतान्यहमिति । अहंसुबहून्यपियोजनानांशतानिक्रमेयं । शतयोजनसंख्याकंसागरस्यान्तंकिंपुनरित्यमन्यतेतिशेषः ॥ ४ ॥ रामानु० अत्र शैलशब्दःश्रृङ्गपरः । लंबाख्यगिरेरुपरितनस्योच्यमानत्वात् ॥ ७ ॥ वनानि स्वतएवजातवृक्षसमूहान् । उपवनानिस्थापितवृक्ष-

वा. रा. १५१

  1. क. घ. ङ. झ. ञ. ट. त्रिकूटस्यतटे.
  2. क. ग. घ. ङ. झ. ञ. ट. स्थितःस्वस्थो.
  3. ग. ङ. झ. ञ. ट. अभिवृष्टस्ततस्तत्र.
  4. ङ. झ. ञ. ट. हरिः.
  5. च. छ. ज. शतंतीर्त्वातथाप्युत्तम.
  6. क. ङ. झ. ज. ट. मधुमन्तिच. ग. च. छ. गजवन्तिच.
  7. घ. छ. तरुसंपन्नान्.
  8. ग. ङ.---ट. स्थितांलङ्कां.
  9. ग. बकुलान्मु.
  10. क. ख. न्सप्तच्छदानपि.
  11. ग. पनसान्को.
  12. छ. ज. भारपिनद्धांश्च. ग. भारातिभारांश्च. क. भारातिबद्धांश्च.
  13. झ. ञ. ट. पद्मोत्पलावृताः.