पृष्ठम्:न्यायमकरन्दः.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ न्यायमकरन्दे मू०-यत्तु शब्दार्थौभूतप्रवर्तकनिरूपणे काय्र्यनिरूपण मिति, तन्न मनोहरम्, उत्रीतन्यायेन श्रेयःसाधन यच प्रैषादिष्वपि कार्यमेवानुवर्तमानं प्रवृत्तिहेतु रिति प्रतिपादितं तदपि प्रागुक्तन्यायेन परास्तम्, । यत्विदं काय्र्यलक्षणमवादि-* कृतिसाध्यं प्रधानम् इति, तत्र कृतिसाध्यतायामविगानं, प्राधान्यं तु न जानीमः, । स्यान्मत-तदव कृतः प्रधान यदाधकृत्य कृतः प्रवततं, ततु प्राधान्यं मानसवेद्य, कृतिर्हि प्रयल एव स च मा नसावसेय इति विशिष्टप्रयोजनभावोपि तस्य तद्वसेय कृतिप्रयोजनतालक्षणं च प्राधान्यमिति निवेदितम् । अद्धा, नतु तद् युक्तिमत्-कृतिर्हि फलं तत्साधनं टी७-इति । प्रैषादिष्वनुवर्तमानं कार्यमेव प्रवर्तकमिति यदुक्तं तद्विध टयति--* यच्च इति, । किं प्राधान्यानिरुक्तिरुत प्रमाणाभाव इति विकल्प्याद्ये दुषणमाह--' ' इति, । द्वितीयं दुष तदेव यति-“ तत्तु इति, । तदुपपादयति-“कृतिर्हि ?' इति . साधनफलयोरतिव्यापकत्वेन प्राधान्यं दूषयति -* अइरा' इति,।