पृष्ठम्:न्यायमकरन्दः.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकत्वावधारणम् । मू०-लक्षणप्रतिबन्धव्युदासद्वारेण कथं चिद् अन्यथासि डुयपपत्तिर् 'इति वर्णितम्, अस्तु नामायमपि पन्थाः सर्वथापि तावत्साक्षात्पर म्परया वा कृतिसाध्यताया अप्यस्त्येव प्रवृत्युपयेोगः किन्तु न तन्मात्रस्य, व्यभिचारात् फलादावित्युक्तम्, तन्मात्रस्य प्रवर्तकताभ्युपगमेपि न घराभिमतसिद्धिः, पराभेिमतं हेि प्रधानतापरपर्यायकृत्युद्देश्यतोपहितमर्या द्मेतत्कार्यमिति, यतआह -' कृतिसाध्यं प्रधानं य त्तत्कार्यमभिधीयते ? इति । यदपि रागस्य प्रवर्तकतायामपि न तस्य शब्दार्थ तेत्युपपादितं तत्राविवाद् एव । चाऽशक्या तदेतत्प्रतिबन्धनिरासद्धारेण कृतिसाध्यत्वमुपयागि न पुनः साक्षात्प्रवृतिहेतुतयेत्वर्थ, सामथ्र्यवत्सहकारितया प्रतिबंधनिरा सञ्चारेण परम्परया वा कृतिसाध्यत्वं तावत् प्रकृत्युपयोगीतेि दूषयनि

  • अस्तु ' इति । तर्हि कृतिसाध्यत्वमेव प्रवृत्तिहेतुरस्तु कृतमि

तरेणेति तत्राह-*ांकेन्ति ?” इति, आदिशब्देन दुः खतत्साधने संगृहीते । अङ्गीकृत्यापि दृषयति -“ तन्मात्रस्य ” इति,। प्रधानातप रपय्ययो यस्याः कृत्युद्देश्यतायाः सा तथा, उपहिता मय्य दा=सीमा यस्य तत्तथा तद्विशिष्टमिति यावत् । रागस्य न शब्दार्थत्वमित्युक्तमनूद्य दूषयति-“यदपिरागस्य'