पृष्ठम्:न्यायमकरन्दः.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०यूदा -पुनरुन्नीतफलसाधनताध्यवसीयेत रागोऽपि तन्नान्तरीयकस्तदा जायत एवेति तत्राप्रवृतौ रागप क्षेपि समानो व्यभिचारः, विरोधिरागप्रतिबन्धाद् रा गपक्षेपि प्रवृत्तिविच्छेदे समीहितसाधनपक्षेपि न प्रति बन्धकल्पना दण्डवारिता, सत्यं तथापि समीहितसाध नताध्यवसायस्मन्नन्तर तद्भराचरागात्पादस्तदनन्तरं प्र वृत्तिरिति स्वानुभवसिद्धत्वात् सर्वप्राणिनां रागप्रवृत्यो यौगयद्यानुपलम्भात्, समीहितसाधनताज्ञानं रागमुत्पाद्य तत्सहकारिप्रवर्तकमिति समाश्रयणीयम् अन्यथा सति कारणपैौष्कल्पे कार्यक्षेपानुपपत्ते रागप्रवृत्योर्युगपदुत्पादा पाताद्, अतः सत्यपि समीहितसाधनतावसाये रागोत्प टी०-यदि पुनरिच्छाविषय एव फलं तत्साधनमेवेष्टसाधनं तदा प्र वृत्तिव्यभिचारशङ्कापि नावतरतीत्याह -* यदापुनर्' इति, । रागपक्षे व्यभिचारो विरोधिरागप्रतिबन्धादित्यात्याशङ्क सोऽस्मन्म तेवि तुल्य इत्याह -* विरोधि ” इति, । तथापीष्टसाधनज्ञानस्य रागादिजनकतयाऽन्यथासिद्धत्वान्न प्रवृत्तिहेतुतेति दूषयति सत्यवा दी-' सत्यम् इति । एकस्य युगपदनेककार्यजनकत्वदर्शना दू रागप्रवृत्योर्युगपदुत्पाद एव किं न स्यादित्यत आह -* राग इति, । कस्मादित्यत आह-" अन्यथा ” इति, । क्षेप'=वि- लम्बा * , तत किमित्यत आह- अत ? इति, । ननु रागस्य प्र