पृष्ठम्:न्यायमकरन्दः.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-व्यावर्तिका, द्विविधा खल्विष्टोपायधीताद्याकारा कार्यीकारा च, तत्र कार्याकारायाः प्रवृत्तेः कार्यधीतः प्रवृत्तिरिति गीयते, नचैवमिष्टोपायधीवेद्यमेव कार्य नत्विष्टोपायताज्ञा प्यमिति सांप्रतम्, इष्टोपायताकारोछोखादेव हि कार्यता पर्यन्तं वेद्यतेति तज्ज्ञाप्यत्वमुक्तम्, । यथा खल्वेकधीवेद्यत्वेप्याकृतितो व्यक्तिधीरुक्तति, तत्रैतावदेव वक्तव्यं हन्ताऽस्मन्मतेपि द्विविधैवाभिलषित साधनता भूताद्याकारा कृतिसाध्यतेकार्थसमवायिनी चे ति, तत्र कृतिसाध्यतैकार्थसमवायिनी प्रवृत्तिहेतुरु पेयते न पुनः समीहितसाधनतामात्रं, सिद्धे स्वतोऽन्यतो टी०-इति,। कृत्युद्देश्यतायाभूताद्याकारव्यावर्त्तकत्वं दर्शयितुमिष्टसा धनवद्वविध्यमाह-“ द्विविधा' इति, । कार्याधाराया हित साधनबुद्धेर्हतो. पुरुषप्रवृत्तेः कार्यधीतः प्रवृनिरित्यर्थ’, । ननु तर्हष्टसाधनकार्ययारेकज्ञानवेद्यत्वादिष्टसाधनझालेन का र्यज्ञानं जायते इति परिभाषा परित्यत्तेत्यत आह -* नचैवम् * इति, । विशिष्टज्ञानस्य विशेषणाकारोछेखपुरस्सरं विशेध्याकारो छेखावुपचारेण तन्न शाप्यत्वमुक्तमित्यर्थ, । एवंविधोपचारोऽन्यत्रापि दृश्यत इत्याह -* यथा ?' इति, । आकृतित:=जातिः, ‘जातिमाकृतिं प्राह'इति वचनाद्, । अयं परिहारोऽस्मन्मतेपि तुल्य इत्याह -* तत्र ?” इति, । कुत इत्यत आह-' सिद्ध ” इति, । मा प्रसांक्षीत-प्रवृतेिरिति