पृष्ठम्:न्यायमकरन्दः.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-कीभूतकर्तव्यधजनने फलसाधनताप्रतीतेरुपकारिता, यत आह स्म किन्तु स्वयं केशरूपं कर्म यत्का ता' इांते, t तथा स्वभावेन हि कर्माणि दुःखोत्पादनहेतुभूतानि तेषु कार्यत्वावगमः फलसाधनतावगमनिबन्धन'इति च। अन्योप्याह स्म इष्टोपायताधिया हि ममेदं कार्यमि ति बुद्धा स्वतन्त्रः प्रवर्त्तत इति, “ इष्टोपायताधीत एव क्रेशरूपस्य कार्यता'इति च, तत्रेष्टोषायताधियः का य्र्यंताधीजननेपि तुल्य एवायं भूतादिपर्यनुयोगः, । यदपि मतं कृत्युद्देश्यतैवेष्टोपायस्य भूताद्याकारस्य टी०-तदप्यसङ्गतमित्याशङ्का तत्साधनत्वेन शालिकावचनमुदाह त्रि-* यत इति, । स्वयं केशरूपं कर्म कार्यतां ब्रजेदिति य तत्र फलसाधनताकारण तेन तस्य दुःखरुपकार्यस्यापि कार्यतेत्यर्थः । तदीयमेव वचनान्तरमुदाहरातेि-' तथा ' इति, । भवनाथवचनमुदाहरात -* अन्याप ' इति, । तस्यैव प्र न्थान्तरमाह- “ इष्ट ” इतेि, । तत. किमित्यत आह

  • तत्र ' इति, ।।

कार्यबुद्धिजनकेष्टसाधने व्यभिचारपरिहारमाशङ्कते-“यदपि’