पृष्ठम्:न्यायमकरन्दः.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ मू०-यदि पुनः प्रयोजकगतगौरवपरिहाराय भावार्थन नाटत्य कार्यान्वितमात्रं प्रयोजकमाश्रीयेत आाश्रीयतां तर्हन्यान्वितमेब प्रयोजकं ततोपि लधीयः केवलव्य तरकाभावश्व भावाथकायास्तुल्य एवत्यलमलाक प्रयोगश्चात्र भवति विवादपदानेि न कारयन्वित स्वार्थनियतसामथ्र्यानि पद्त्वात् कार्यपद्वत् यद्वा कार्य न समस्तपद्सामर्थप्रतियोगि अन्वयातिरिक्तत्वादभय वाद्यविवादास्पद्पदार्थान्तरवदिति , नच काय्यैपद्वदि टी०-गौरवाद्भावार्थस्य न प्रयोजकविशेषणत्वमित्याशङ्कय काय्र्यमपि तर्हि न विशेषणं गौरवादिति परिहरति--“ यदि ” इति,। ननु सति कार्ये धात्वर्थाभावेन प्रतीतिप्रयोगाभावानुपलंभान्न भावार्थस्य प्रयोजधकविशेषणत्वमित्याशक्य तर्हि योग्येतरान्वितत्वे साति कार्यभावेन प्रतीतिप्रयोगाभावाभावा' तस्यापि प्रयोजकवि शेषणत्वमिति परिहरतेि --* केवल इति, । केवलस्य कार्यस्य भावार्थस्य वा ब्यतिरेके अभावे प्रतीतिप्रयोगलक्षणकार्यस्य व्यति रेको नास्ति तेनोभयोरपि न प्रयोजकत्वं तदभावप्रयुक्तकार्थाभाव स्यैव प्रयोजकलक्षणत्वादिति भावः, ।

  • विवादपदानि ? इति । सिद्धार्थबोधकानीति यावत्, यदा

योग्येतरकार्यस्यानुप्रवेशस्तदा कार्यान्वितस्वार्थसामथ्यैवत्वमप्य स्तीति तदभावसाधने वाधस्तद्व्यावृत्तये * नियमेन'इति, विशेषणं नियमेन कार्यपराणि न भवन्तीति यावत्तू, । नन्बिदमनुपपन्ने सिद्धसाधनत्वात् कार्यान्वितमान्ने सामथ्यै स्यानङ्गीकारादू, अन्वितकार्थे कार्यान्वयान्वयिनि वा तदाश्रयणा