पृष्ठम्:न्यायमकरन्दः.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धे सङ्गतिग्रहसत्वस्थापनोत्थापनम् । मू०—ति साध्यविकलो दृष्टान्तः,तस्य कार्यान्तरान्वितस्वा थाभधानानयमानुपपत्तः, कायस्य काय्यान्तराभावात्, स्वार्थपर्देन चासाधारणस्यैवार्थस्याभिधानाद्, । टी०-दिति चेद्, मैवं कार्यपदसमावितपदानामान्वितकार्यपरत्वे प यायत्वप्रसङ्गाद्, नचान्वतपरत्व पयायत्वप्रसङ्गा, ऽन्वतका र्यवदेदकस्यान्वितस्य सर्वपदप्रतिपाद्यत्वानङ्गीकारे पयायत्व भन्युपगमाद् अन्वायान्न च शब्दसामथ्य सात कायान्वयायनात वक्रोक्तः केवलकण्ठशोषकरतयोपेक्षणीयत्वाद् । * न समस्तप दसामथ्र्यप्रतियोगि इति । समस्तपदसामथ्र्यप्रतियोगि न भव तीतियावतू, नचान्विते व्यभिचारो ऽन्वयशब्दस्य वाक्याथपल क्षणत्वात्, पदाथानामन्वयाऽन्वताः पदाथा वा वाक्याथ,स्तथाचवा न्विततदन्वयाभ्यामतिरिक्तत्वादिति हेत्वर्थस्य विवक्षितत्वान्न ठय भिचारः, न च हेत्वासिद्धिः कार्यस्याप्यन्वितपदार्थत्वादितिवाच्यं वि कल्पासहत्वातू, कार्य किं खरूपतोऽन्वितपदार्थः किं वा पदांतर समभिव्याहाररादन्विततया प्रतीयते नाद्यः, अन्वितस्य पदार्थाः न्तरेणान्वयेऽन्वयद्वैगुण्यपातात, कस्मिन्नन्वितमिति च पयेर्यनु योगे काय्र्यमात्र एव तस्य वक्तव्यत्वाद्, न द्वितीयः, स्वरूपेणान न्वितै काय्यै पदान्तरसमभिव्याहारादन्विततया प्रतीयत इति व दृता भवतैवानन्वितकार्यान्वितस्य स्वीकारादिति भाव । * कार्या न्तराभावाद्,'इति, । एकस्मिन् वाक्ये कृतिसाध्यप्रधानरूपः कार्यद्वयाङ्गीकारे वाक्यभेदप्रसङ्गादू, भावार्थेवकार्यत्वस्य च काय्यै प्रतात्युत्तरकालानतया कार्यपदस्य कार्यान्वितत्वाभिधायकत्वाभा वादिति भावः, ॥