पृष्ठम्:न्यायमकरन्दः.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ न्यायमकरन्द मू०-इति वाक्यस्यान्वयव्यतिरेकाभ्यां तद्धेतुभावमध्यव स्यति, पुत्रजन्मैव चास्य प्रियं प्रमाणांतरेणाधिगतमिति तदभिधायकतैव शब्दस्याऽऽश्रीयते, तत्र च प्रतिपद्मा वापोदहाराभ्यां स्वार्थविशेषसंबन्धाध्यवसायः, । तथाच दद्वदन्तः काष्टः स्थालयामादन्न पचवतात व र्तमानार्थनिष्टपि प्रयोगे व्युत्पन्नेतरपदविभक्तयर्थोऽव्यु त्पन्नकाष्ठप्रातिपदिकार्थः प्रसिद्धार्थपदसमभिव्याहारेण यत पाके करणं तत्काष्टशब्देन प्रतिपाद्यत इत्यवगम्य प्र तदर्थनिष्ठतां व्युत्पद्यतें तत्र कथं काय्र्यन्वय्येव शब्दगा चवर इति निव्वतु शक्यतात तद्युक्तं तथाहि यद्यपिवदनविकसनादिना लि टी०-भवतु वचनात्प्रियार्थाधिगति' पुत्रजन्मनस्तु कथमधिगातिरि त्यत आह-* पुत्रजन्मेव इति, । तथापि पदविशेषस्यार्थ विशेषे कथं सङ्गत्यधिगतिरित्यत आह-“ तत्रच ” इति, -। सङ्गतिग्रहोपायान्तरमाह --' तथाच ' इति, । व्युत्पन्न इ तरपदानां=काष्ठपदव्यतिरिक्तपदानां विभक्तीनां चार्थो येन स तथा, “ प्रसिद्धार्थपदसमभिव्याहारेण ” इति, । पचतीति प्रसिद्धार्थपदेन काष्ठपदस्य संभूयाञ्चारणादिा यावत् । भवतु पाके करणमात्रप्रतीतिस्तथापि कथं विशेषानिर्णय, इत्यत आह-* प्रत्यक्षण इति, ।