पृष्ठम्:न्यायमकरन्दः.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१‘५७ भिधायितां वाक्यस्य कल्पयति, तत्र च लिडडादे र्थपरतामध्यवस्यति, तदेवं साक्षात्परम्परया वा सकल पदाना कायपरतव दृष्टव्यवहारवशाद् व्युत्पत्रा तत्क थमनवसितसङ्गतिकेभ्यः पदेभ्यः सिद्धार्थमाखगोचरा धीः स्यान्मतं विनापि व्यवहारं सिद्धार्थपदादपि लौ नादिना श्रोतुर्हषत्पत्तिमनुमाय तस्याश्च तद्धेतुमंतरेणासं भवमधिगम्य प्रियार्थप्रतीतेश्च हर्षहेतुभावं स्वात्मदृष्टान्ते नाधिगम्य तस्याश्च कारणविशेषाकाङ्ग्क्षायां पत्रस्तेजात टी०-चकामिति विशेषनिर्णय कथमिति तत्राह --“तत्रच' इति, । कार्ये सङ्गतिग्रहणमुपसंहरति-“ तदेवम् ” इति, ि सिद्धेपि तथा किं न स्यादित्यत आह-* तत्रकथम् ?” इति,। व्यवहारं विनापि सिद्धेपि सङ्गतिग्रहणमाशङ्कते -- *** तम् ?” इति, । “ हर्षेत्पतिमनुमाय इ,ि । अयं हर्षवा विकसितवदनत्वात् मद्वदित्यर्थः, तथापि कथं सिद्धे व्युत्पत्तिरि त्यत आह-* तस्याश्च इति, अयं हर्षः प्रियार्थप्रतीतिनिव न्धनो हर्षत्वान्मदीयहर्षवद्, इत्यधिगम्येत्यर्थ., भवतुप्रियाथधिग ति.तस्याः शब्दवाच्यत्वं कथमित्यत आह-* तस्याश्च ?” इति, ।