पृष्ठम्:न्यायमकरन्दः.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-जनकतेल्यविवादमखिलवादिनां, वृद्धव्यवहाराधीनं च तत्संवेदनं, व्यवहारश्च कार्यावोधनिबन्धन इति तत्परतयैव सर्वपदानां संगत्यधिगतिः तथा हेि माणवक समिधमाहरेत्याचार्यवाक्यश्रवण समनन्तरं समेिदाहरणे प्रवर्तमानं माणवकमुपलभ्य पा र्धस्थो व्युतित्सुरित्थमवधारयति बुद्धिपूर्वेयमस्य प्रवृत्ति स्वतन्त्रप्रवृत्तित्वात्मदीयप्रवृत्तिवत, यथा चाहं बुध्वा प्रवृत्तस्तथैवायमपि पदविशेषाद्, अह्य च कार्यमेव बुध्वा प्रवृत्तस्तेनाय मपि तदेवावुध्य प्रवृत्तः, तद्वबोधश्चास्या चार्यवचनानन्तरमुपजायमानः तन्निवन्धन एवेति कार्या टी०-तृतीयपादं व्याचष्टे–“वृद्ध” इति, । चतुर्थपादं व्याचष्टे “ व्यवहारश्च ” इति , । कार्यपरतायां सङ्गल्यधिगमं दर्शयति,–“तथाहेि ?” इति, । उन्मत्तप्रवृत्तौ व्यभिचारनिवारणार्थ–“ स्वतंत्र इति विशेषणं, भवतु ज्ञानानुमानं तस्य कथं कार्यविषयत्वमत आह--

  • यथाचाहम्' इति, । तथापि किमित्यत आह -“अहंच'

इति, । भवतुकार्यज्ञानस्यानुमानं तथापि शब्दजन्यत्वं कथमित्यत आह-* तद्वोधश्च ?” इति, । तथापि किं पदं कस्यार्थस्य वा