पृष्ठम्:न्यायमकरन्दः.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ न्यायमकरन्दे म०-क्रीडनमलीकनिर्भसं विभ्रमालम्बनमिति सिद्धमः-- “सति चैवं प्रपञ्चेोपि स्यादविद्याविजूम्भितः; । जाङयदृश्यत्वहेतुभ्या रजतस्वमदृश्यवद् ' । इह केचिदाहुः-धर्मिग्राहकप्रमाणवाधितविषयत या नेदमनुमानमात्मानं लभते; यदि पुनरयं न प्रामा णिकः प्रपञ्चः कथं तह्यश्रयासिद्ध न साधनमाश्रयही नश्च दृष्टान्तः, अनैकान्तश्चात्मना हेतुः, अपरा धीनप्रकाशत्वादात्मनो नानैकान्त इति चेद्,-मैवं मनोरथमात्रत्वादिति, । टी०-इति, अलीको निर्भसो यस्य ततू तथा ज्ञानज्ञेययोरनिर्वाच्यत्व मुभयोरुक्तौ भवतीत्यर्थ., । नन्वात्मनोऽद्वितीयत्वप्रसाधनाय प्रपञ्चस्यैवानिर्वचनीयत्वै सा धनीयं तत्किमिति शुक्तिरजतादेः प्रसाधितमित्याशङ्क तत्प्रसाध नेन दृष्टान्तः प्रसाधित इत्याह-* सतिचैवम् ?” इति, अत्र अविद्याव्यतिरिक्तत्वे सतीति विशेषणम् * अन्यथाऽविद्ययानैकान्तिक त्वाद् । प्रपञ्चः प्रामाणिको नवेतेि विकल्प्याद्य दूषयति,– “धर्मि ' इति, । बाधितविषयतया कालात्ययापदिष्टत्वादित्यर्थः ।

  • अनैकान्तिकश्च इति, । आत्मनो ! दृश्यत्वेप्यमिथ्या

त्वादित्यर्थः ।

  • अविदात्र्यतिरिक्त प्रपञ्च इत्ये व पचदयितव्यमिति तत्वम् ।

वृतिव्याप्यत्व दृश्ख त्वमित्यभ्युपगमे श्रात्मनीपि हृत्तिव्याप्यत्वाभ्युगमादनैकान्ति खता, फलब्याप्बत्व दृश्यत्वमित्यङ्गीकारे अतीन्द्रियेषुट्टटादिषु तीर्भागाविडतेतिभाव !