पृष्ठम्:न्यायमकरन्दः.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ न्यायमकरन्दे मृ०-यदपि एतेनान्यथैवोपपत्तिः ख्यातिवाधयेोरुक्ता'इति तदप्येतेनापास्तम् । यदपि–“असद्विलक्षणतायां रजतस्थानाद्यनन्तत्वे सर्वदोपलम्भादवाधापात’ इति, तदनङ्गीकारपरास्तम्, यत्पुनः–‘कादाचित्कतायां तु कारणं वाच्यम् ? इ ति, सत्यमेतद्-अत एवाविद्यालक्षणमत्र कारणमाश्रीयते, यत्विदं निगदितम्--'अविद्या हि विद्याभावो मिथ्या ज्ञानं वा नचेोभयं कस्य चित्समवायिकारणमद्रव्यत्वाद् ’ इति, तदप्यसद्-अनाद्यनिर्वाच्याविद्याश्रयणात, त स्याश्च काय्यनुरूपायाः कारणभावस्याप्रत्यूहमुपपत्तेः नचास्या अप्रामाणिकतेति युक्त, काय्र्यवशादेव तत्सिद्धेः कादाचित्कें हेि कारणनियतं नचान्तरेणोपादानं निमित्तकारणमात्रात्काय्यत्पत्तिः, प्रध्वंसातिरेकिणः का रर्यस्योपादानकारणनियमाद्, नचासल्यस्य काय्र्यस्य सा ८ ८ टी०-तथापि तस्या. कथं कारणत्वमित्यत आह -“तस्याश्रध'इति, तत्सिदि दर्शयितुं व्याप्ति दर्शयति--- * कादाचित्कम् ?’ इति, । अस्तु तर्हि निमित्तकारणादेव तत्सिद्धिरित्यत आह नचव इति । प्रध्वंसे व्यभिचारनिवारणार्थ- * प्रध्वैसातिरे किण’ इति पदं, । सत्योपादानत्वमेव तर्हि किन्नस्यादित्यत आह

  • नचासत्यस्य ' इति, । ,

प्रपञ्चस्य ब्रह्मोपादानत्ववत् किञ्