पृष्ठम्:न्यायमकरन्दः.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-नचान्तरेणानुषङ्गमस्ति सम्भवो निरूप्यनिरू पकभावस्य * गोत्वाद्यो हेि खण्डादिभिरनुषक्ता एव निरूप्यन्ते, नचासतोऽनुषङ्गान्तरमस्तीति कथमिदं त दधीननिरूपणं विज्ञानं, नचासति प्रत्यः केिचिदाधत्ते येनायं तदीयः स्याद्, असत आधारत्वानुपपत्तेः । टी०-असतो निरूपणनिषेधकत्ववद्विज्ञाननिरूपकत्वमपि किन्न स्यादित्यत आहः -“नचान्तरेण' * इति ! मायावादिनाऽसतोऽनि वर्वाच्यत्वाभ्युपगमेन निरूपणसंभूत्वादू, भवता तदनऽयुपगमादू,-मूल मूलसंबन्धगर्भएव निरूप्यनिरूपकभाव इत्युदाहरणेन साधयति “गोत्वाद्योहि' इति ! अस्तु तर्हि मूलसंबन्ध इति तदाह

  • नच' इति ! अनुषङ्गान्तसै=संबन्धान्तरं निरूप्यनिरूपकभावाति

रिक्त । संबन्धान्तरमन्तरेण ज्ञानज्ञेययोरिव निरूप्यनिरूपकभावादि किन्न स्यादित्यत आह - “नन्वासांते' इति । ज्ञातता वा झान प्रतिबद्धहानादिव्यवहारयोग्यता वा घटादिषु झानेन जन्यत इतेि मूलसंबन्धोस्ति तद्धदसति नास्तीत्यर्थः । तेन विना निरूपणाभाव ! एष संबन्ध इति शङ्कते,- शधवलिखा ता वफलकालिमा निरूप्यमाणो दृष्टचर इत्यर्थे । अयमसदनुभव इत्वमता विना नानुभवी निरूप्यन्त इति तेनाविनाभावः