पृष्ठम्:न्यायमकरन्दः.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ न्यायमकरन्द मृ०-अथाऽप्यसदन्तरेण प्रत्ययो न प्रथत इति मन्येत अहो महानस्य प्रमादो यदसावतदुत्पत्तिरतदात्मा च प्र त्यस्तदविनाभूत -इत्यभिधत्ते, तस्मादत्यन्तासत प्र काश इति निरर्थिका वाचोयुक्तिः । यत्पुनर्नरविषाणदृष्टान्तोपि साध्यसम एव त स्यापि तदभिधानाद्वभासमानत्वादिति, तद्प्यप्रेक्षका भिधानम्,-अनाद्यविद्याविनिर्मितालीकाकारविकल्पवि ज्ञानोदयमन्तरेणाखिलसामथ्र्यविरहिणोसतस्तत्र तत्र प्र काशगोचक्रभावानिरूपणात । टी०-“अथापि'इति । सदसतोस्तादात्म्यतदुत्यत्योरभावेन नाविना भाव इति परिहरति- “अहोमहान्’ इति ।

  • “खभाकप्रतिबन्ध चिः सत्यर्थोऽर्थे गमयेत्, तद्दप्रतिकाङ्कस्य तदव्यभिचारनिय

माभावात्, स च प्रतिबन्ध' साध्येथे लिङ्कस्य वसुनस्तादात्म्यात् साध्यार्थादुत्पत्तेश्, अत खभावस्यातदुत्पतिश्च तत्राप्रतिबद्धखभावत्वात्, ते च तादात्म्यतदुत्पत्ती खभावकार्ययोरे वैति ताभ्यामेव वस्तुसिद्धि ” इति न्यायविन्दुछता सौगतकीर्तिनाभिहितत्वाद् अतदुत्प चेरतदात्मनश्याविनाभावासभवद्भातदुत्पतिरतदात्मा च प्रत्ययाखदविनाभूत इतिभाव । अर्चीद वोध्यम्--अनुपलब्धिः,खभाव , कार्ये चेवि ि नाभाव: सौगतसमः येऽभ्युपगत., तत्रानुपखधिरथभावावेदिका यथा धटुप्लब्धिलच्णप्राप्त सत्रोपलभ्यते सीस टूव्यवहारविषय , खभावः-यथावृत्चीथ शिश्पात्वाद्, कार्य'-यथाऽग्रिरत्र धूमादिति, तदिच्छ् शानखासश्च्हणार्थबोधकखाभाव्यादनुपलब्धिता दूरापिता , सदसती.खभावखभावित्वा भावाश्च न खभावाविनाभाव., विज्ञानस्यासदुत्पत्यभावाश्च न कार्यकारणभाव इति !,