पृष्ठम्:न्यायमकरन्दः.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असत्ख्यात्युत्थापनम् । मू०-वभेदं विज्ञानमेवासतः प्रकाशनं, तथाचास्याऽस १०३ नरविषाणवदित्यपि साध्यसम एव दृष्टान्तः, तस्याप तच्छब्दात्प्रकाशमानत्वाद्. अपि चासतश्चेन्न प्रतिभासः कथं तर्हि वाधा नुभवो युज्येत, तत्र हि नेदमित्यसद्रूपमेवावभासते , एवं च संभवत्येवासतोपि स्वरूपेणावभासो नतु सद्रू टी०-इतेि । प्रत्यय=शब्द काराणवाची, स्वप्रत्ययेनासादित =प्राप्त', अदृष्टान्तसिद्ध: स्वभावभेदो येन विज्ञानेन तत्तथा, पूर्वपूर्वविभ्रम चासनातस्तथाविध एवेतरविभ्रमोऽजायतेत्यर्थ.+ । तथापि विषयसम्बन्धाभावेव तव तस्य प्रकाशनमन्यन्न भवतीति केि नियामकमिति तत्राह-“तथा च'इति, वस्तुशात्तेरपर्यनुयेगा न्मायावादिभिरप्याविद्यावशादलेोकप्रतिभासाभ्युपगमादिति भावः । दृष्टान्तोपि साध्यविकल इत्याह - - * नरविषाणवद् इति, कानुपपत्तिारिति तत्राह- “ तत्र हि ' इतेि, बाधकप्रत्ययेऽस दूरूपेण प्रतीयते नतु सद्रूपेण, । प्रत्यय

  • यद्यप्यधिपति-सङ्क्राय्य,लम्बन-समनन्तरात्मकेभ्य प्रत्ययेभ्थश्चतुभ्र्यश्चित्तचैत्ताः

समुत्पद्यन्त इति, हि सैगतस्थितिस्तथापि भ्रान्तिस्थले स्वालम्बनप्रत्ययस्या सत्त्वात् तत्सयुक्तस्याधिपतेश्चक्षुरादिस्तत्सहकारिणश्चालाकारप्यभावाच्च क्रवल समन न्तरप्रत्ययलक्षणपूर्वाविज्ञानमात्रात्स्वभाववैचित्र्यवशाद्विज्ञानमुत्पद्यते स्मृतिज्ञानमिवा न्तरण विषय सामग्रीमात्रप्रयोज्यमिति भाव. । चित्त = ज्ञान = धत्ता = सुखाद्य, अधिपति = चक्षुरादीन्द्रियम्, सहकारी = आलोक , अभालम्बन = घटाविकम्,समनन्तर