पृष्ठम्:न्यायमकरन्दः.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ०२ न्यायमकरन्द मू०-एवं च ‘संविदाकारो रजतं संप्रयोगमन्तरेणापरो क्षत्वात्संवेदनवद्’ इति सव्यभिचारम् । तस्मादात्मख्यात्यभ्युपगमोप्यज्ञानमूल एवेति सिद्धम् अन्ये 1 ' तु अत्यन्तमसन्तमर्थमवभासयन्ती संविदेव विभ्रम इत्याचक्षते, तथाहि नेदमिति बाधावबो धवशादसतैवात्यान्तिकी रजतस्यावभासते, नचासतो नरावषाणवद्प्रकाश इात चतुरस्त्र, न खल्वत्र ज्ञयस्सा मथ्यैमाद्रियामहे येनैष समस्तसामथ्र्यविरहिण्यसति न स्यादत्युच्यताप तु स्वप्रत्ययासादतादृष्टान्तास्तद्वस्वभा टी०-प्रयोगं दूषयति-“एवंच' इति. । असत्त्वे प्रमाणमाह “तथाहि” इति । न स्वसामथ्र्या दसतः प्रतिभासोऽपि तु ज्ञानसामथ्र्यादिात हेतु माह “नखल? इति, किमाद्वियत इत्यत आह-*अपितु' इति। नन्वीदृशं विज्ञान मन्यत्रानुपलब्धचरमिति तत्राह-* अदृष्टान्तसिद्ध' इति । का रणाभावादेवेदश विज्ञानमेव न जायत इति तत्राह-“स्वप्रत्यय

  • क्रि चारोपितमान्तर चेवदू गुञ्जापुञ्जादौ दंहनसमारोपे देहवाहप्रसङ्ग,

स यदि खूयादान्तरमपि न वस्तुसन् किन्तर्यतात्त्विकमिति न वाहप्रसङ्गस्तर्हि न सद्वहि सन्नान्तरित्यत्यन्तासद्, अनिर्वचनीय वा स्याद्, गत्यन्तराभावाद् इति दिक् । असतूख्यातिमुत्थापयात'अन्यतु' इति ।